Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 292
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देशपंचदशषोडशसप्तदशाष्टादरीकोनविंशतिमेम्वष्टसूद्देशकेषु उद्घातिता चतुर्मासिका उक्तास्तेषामेकत्र संक्षिप्तानां सप्तशतानि चतुर्विंशानि ७२ । उद्घातितानामनुद्घातितानां सर्वेषां चतुर्मासानामेकत्र मीलितानां भवंति त्रयोदशशतानि अष्टषष्ठानि १३६८ ॥ तेण परमित्यादि ततः परं सर्वेषां मासिकानां चातुर्मासिकानां च यः समासो मीलनं तेन संक्षेपं सर्वसंख्या संग्रह वक्ष्ये, प्रतिज्ञानमेव निर्वाहयति ॥ नवयसया यसहस्सं हागाणं पडिवत्तियो होति। वावरणा ठाणाई सत्तहिं आरोवणा कसिणा।।२२७।। स्थानानां मासादिप्रायश्चित्तस्थानानां प्रतिपत्तयः प्रतिपादनानि सहस्रं नवशतानि द्वापंचाशच्च स्थानानि १६५२ ॥ तथाहि भवंति मर्वाणि प्रागुक्तानि मासादिप्रायश्चित्तस्थानान्येकत्र मीलितान्येतावंतीति सप्ततिः पुनरारोपणा कृत्स्नाऽथ कोऽस्य मूत्रस्याभिसंबंध ? उच्यते. नन्वेष एवं संबंधः कियंति प्रायश्चित्तानि सिद्धानि कियत् पश्चाऽरोपणा जघन्या अजघन्योस्कृष्टास्तथा कृत्स्ना अकृत्स्ना च सिद्धास्तत्र प्रथम स्थापनारोपणास्थाने एका जघन्या त्रिंशत् उत्कृष्टा एकैकस्यां स्थापनायां आरोपणाभिः सह संवेधे एकैकस्या उत्कृष्टाया लभ्यमानत्वात अजघन्योत्कृष्टानां चत्वारिंशतानि चतुर्विंशदधिकानि ४३४ ॥ द्वितीये स्थापनारोपणास्थाने एका जघन्या त्रयस्त्रिंशत उत्कृष्टा अजघन्योत्कृष्टानां पंचशतानि सप्तर्विशानि ५२७ ॥ तृतीये स्थापनारोपणास्थाने एका जघन्या पंचत्रिंशत् उत्कृष्टाजघन्योत्कृष्टा पंचशतानि चतुर्णवतानि ५३४ ।। चतुर्थे स्थापनारोपणास्थाने एका जघन्या एकोनाशीतं शतमुत्कृष्टानां पंचदश सहस्राणि नवशतानि त्रिंशानि १५९३० ॥ अजघन्योत्कृष्टानां तथा प्रथमे स्थापनारोपणास्थाने सप्ततिरारोपणाः कृत्स्नाः कृत्स्नभागहारिण्य इत्यर्थः, झोषविरहिता इति यावत् , ताश्चेमाः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330