Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
।। ७८ ॥
पणा च निष्पन्ना एकनवतिमासैस्तथाहि अशातीत् शतात् एकस्थापनादिवसो द्वाबारोपणादिवसौ उभयमीलने त्रयः शोध्यंते, जातं सप्तसप्ततं शतं, तस्याधिकृतया द्विदिनप्रमाणया आरोपणया भागो हियते. तत्र भागः शुद्धो न पततीत्येको झापः प्रक्षिप्यते, विभागः। तथाचाह । एगोउतहिं भवेझोसो. ततो जातमष्टसप्ततं शतं, भागे दृते लब्धा एकोन नवतिरेकः स्थापनामामः एक आरोपणामास इति द्वौ मासौ तत्र प्रक्षिप्ती, आमता एकनवतिमासाः, अथ कुत्तो मासात् किं गृहीतमुच्यते, एकल नवतिसंख्याकेभ्यः संचयमासेभ्यः एकः स्थापनामासः शोध्यते, जाताः पश्चान्नवतिमासाः द्विदिना आरोपणेति द्वाभ्यां गुण्यंत, जातमशीतं शतं 7 एको झोप इति स ततः शोध्यते, ततोऽभवदकोनाशीतं शतं. तत्र स्थापनादिवस एकस्तत्र प्रक्षिप्तो, जातमशीतं शतमागतमेकस्मात् स्थापनीकृतात् मासात् एको दिवसो गृहीतः शेपेभ्यः एवं झोषीकृत्य द्वौ द्वौ दिवसाविति ।। पढमा ठवणा एको, तइया आरोवणा भवेतिन्नि ॥ एगट्ठी भासेहि, एगोउ तहिं भवे झोझो ॥२१७॥
चतुर्थे स्थाने प्रथमा स्थापना एकः एकदिना तृतीया आरोपणा त्रीणि दिनानि एषा स्थापना आरोपणा च निष्पन्ना एकषष्ठिमासैस्तथाहि अशीतात् दिवसशतात् एकः स्थापनायाः दिवसस्त्रय आरोपणाया उभयमीलने चत्वारः शोध्यंते, जातं षट्सप्ततं शतं १७६ ॥ तस्य त्रिभिर्भागो हियते, आरोपणायारिदिननिष्पन्नत्वात् तत्र भागः शुद्धो न पततीत्येको झोषः प्रक्षिप्यते, जातं सप्तसप्ततं शतं १७७ ॥ भागे हृते लब्धा एकोनपष्ठिासाः, एकः स्थापनाया मास, एक आरोपणाया मास इति । द्वौ मासौ तव प्रक्षिप्तौ आगतमेकपष्ठिभिर्मासैः प्रतिसेवितैर्निष्पन्ना, अथ कुनो मासान् किं गृहीतमुच्यते, ।। संचयमामेभ्यः एकपष्ठिसंख्याकेभ्यः एकः स्थापनामामः शोध्यते, जाता पष्ठिः, विदिना अधिकृता आरोपणेति ने त्रिभिर्गुण्यते, जातमशीतं शत- ॥ ७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330