Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेको झाष इत्येकस्ततोऽपनीतो जातमेकोनाशीतं शतमेकः स्थापनादिवसस्तत्र प्रक्षिप्तो जातमशीतं शत मागतमेकस्मात् स्था-1 पनीकृतान्मासात् एकदिनं गृहीतं, शेषेभ्यः षष्ठिमासेभ्यः एक दिनं झोपीकृत्य त्रीणि त्रीणि दिनानीति, एवं खलु गनियाणं. गाहाणं होंति सोलस सहस्सा। सयमेगं च दलहियं. नायव्वं आणुपुबीए ॥२१८॥ ___एवमुक्तेन प्रकारेण गमिकानामुक्तरूपगमोक्तानां गाथानामानुपूर्व्या क्रमेण खलु निश्चितं भवंति ज्ञातव्यानि पोडश सहस्राणि शतमेकं च दशाधिकमिति, एतदुक्तं भवति, एकदिनां स्थापनाममुचता आरोपणायां यथोत्तरमकैकमारोपयता तावन्नेयं यावदेकोनाशीतदिनशता चरमारोपणा द्विदिनादिष्वपि स्थापनास्वेकादिकारोपणादि तावत् ज्ञेया, यावत् स्वस्वचरमा आरोपणा, एवं षोडश सहस्राणि गाथानां शतमेकं च दशोत्तरं पूरणीयमिति, एतासुच स्थापनारोपणासु मासकरणं कुर्वता एकादिषु चतुर्दिनपर्यतासु पंचभिर्भागमददानासु पंचदिनादिषु नवदिनपर्यतास्वशुध्यति, रूपद्विके दशदिनादिषु चतुर्दिनपर्यतासु रूपद्विकशुद्धौ जायमाने शून्ये मास एको गृहीतव्यः ।। एवं पंचदशदिनादिष्वप्येकोनविंशतिदिनपर्यतास्वेकोनविंशतिदिनादिषु चतुर्विशतिदिनपर्यतासु द्वौ मासावेवं सर्वत्र यावत् पंचकं न पूर्यते, तावत् पूर्व संख्याकान् मासान् ददता 'पंचके तु पूर्णे रूपमधिकं प्रक्षिपता भावनीयं, तदेवमुक्तं स्थापनासंचयद्वारमधुना राशिद्वारमाहअसमा हि ठाणा खलु सबला य परीसहा य मोहंमि। पलितोवम सागरोवम परमाणु ततो असंखेज्जा ॥२१९॥ एष प्रायश्चित्तराशिः कुत उत्पन्नः ? उच्यते, यानि खन्वसमाधिस्थानानि विंशतिः खलु शब्दः संभावने, स चैतत् संभा १४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330