________________
बीओ वक्खारो
३८७ अहियासेइ ॥
६८. तए णं से भगवं समणे जाए ईरियासमिए' 'भासासमिए एसणासमिए आयाणभंड-मत्तणिक्खेवणासमिए उच्चार-पासवण-खेल-सिंघाण-जल्ल पारिट्ठावाणियासमिए मणसमिए वइसमिए कायसमिए मणगुत्ते' वइगुत्ते कायगुत्ते गुत्ते गुत्ति दिए° गुत्तबंभयारी अकोहे' 'अमाणे अमाए° अलोहे संते पसंते उवसंते परिणिव्वुडे छिण्णसोए निरुवलेवे संखमिव निरंजणे, जच्चकणगमिव जायरूवे, आदरिसपलिभागे इव पागडभावे, कुम्मो इव' गुत्तिदिए, पुक्खरपत्तमिव निरुवलेवे, गगणमिव निरालंबणे, अणिले इव णिरालए, चंदो इव सोमदंसणे, सूरो विव तेयस्सी, विहगो विव अपडिबद्धगामी, सागरो विव गंभीरे, मंदरो विव अकंपे, पुढवी विव सव्वफासविसहे, जीवो विव अप्पडिहयगती॥
६६. णत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे। ‘से पडिबंधे चउविहे" भवति, तं जहा-दव्वओ खंत्तओ कालओ भावओ। दव्वओ-इह खलू माया मे पिया मे भाया में भगिणी में भज्जा मे पत्ता मे धया मे नत्ता मे सुण्डा मे सही मे सयण संगंथसंथया मे हिरण्णं मे सुवण्णं मे •धणं मे धण्णं मे कंसं मे दूस मे विपुलधण-कणग-रयण-मणि-मोत्तियसंख-सिल-प्पवाल-रत्तरयण-संत-सार-सावतेयं मे उवगरणं मे । अहवा समासओ सच्चित्ते वा अचित्ते वा मीसए वा दव्वजाए सेवं तस्स ण भवइ । खेत्तओ. गामे वा णगरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स ण भवइ। कालओ-थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा अण्णयरे वा दीहकालपडिबंधे एवं तस्स ण भवइ । भावओ-कोहे वा •माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तस्स ण भवइ ।।
७०. से णं भगवं वासावासवज्जं हेमंत-गिम्हासु गामे एगराइए, णगरे पंचराइए, ववगयहास-सोग-अरइ-भयपरित्तासे णिम्ममे णिरहंकारे लहुभूए अगंथे वासीतच्छणे अदुट्ठ, चंदणाणुलेवणे अरत्ते, लेलृमि कंचणंमि य समे, इहपरलोए य अपडिबद्धे, जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगणिग्घायणट्ठाए अब्भुट्ठिए विहरइ ॥
७१. तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से विइक्कते
१. सं० पा०-ईरियासमिए जाव पारिट्ठाव-
णियासमिए । २. सं० पा०—मणगुत्ते जाव गुत्तबंभयारी। ३. सं० पा०-अकोहे जाव अलोहे । ४. निरंगणे (ब)। ५. जच्चकणगं पिव (क,स); जच्चकणगं व
संथुयं (अ,क,ख,त्रि,ब,स)। १०. सं० पा०---सुवष्णं मे जाव उवगरणं।
उपाध्यायशान्तिचन्द्रेण अत्र एका टिप्पणी कृतास्ति सा च यावत्पदपूर्तये उल्लेखनीयास्ति—अयं च यावत्पदसङ्ग्रहोऽदृष्टमूलकत्वेन मयैव सिद्धान्तशैल्या प्राकृतीकृत्य स्थानाशन्यतार्थं लिखितोस्ति तेन सैद्धान्ति
करेतन्मूलपाठगवेषणायामुद्यमः कार्यः । ११. सं० पा०-कोहे वा जाव लोहे । १२. °हस्स (अ,ख,ब)।
६. °तलिभागे (ख); °पडिभागे (प)। ७. विव (ब)। ८. x (अ,क,ख,त्रि,ब,पुवृ,शावृ,हीवृ)। ६. सं० पा०-भगिणी मे जाव संगंथसंथुया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org