________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उत्तराध्य
यन सूत्रम्
भाषांतर अध्य०१९ १११९॥
॥१११९॥
गच्छन् दुःखी भवति. कीदृशः सः ? व्याधिरोगैः पीडित.
एमएज प्रमाणे भात विना लांबी मुसाफरीये जनारानी पेठे जे पुरुष धर्म न करीने परभव-जन्मांतरे जाय छे ते जातां दाली थाय छे. केवो दुःखी ? व्याधियो तथा नानाभकारना रोगोवढे पीडित थइने दुःखी याय छे. २०
अदाणं जो महंतं तु । सपहेलो पावजइ । गच्छंतो सो सुही होइ । छुहातिण्हा विवजिभो ॥२१॥ ___ जे महोटे मागे पाथेय भातुं साथै लइने चाले छे ते क्षुधा मुंषा विवर्जित बनीने सुखी थाय छे. २१
व्या०-हे पितरौ ! यः पुरुषो महांतमध्वानं दीर्घ मार्ग सपाथेयः शंबलसहितः सन् प्रव्रजति, स पुरुषः क्षुधातृष्णाभ्यां विवर्जितः क्षुधातृष्णाविवर्जितः सन मार्ग गच्छन सुखीभवति. ॥२१॥
हे माता पिता! जे पुरुष महोटे मागे लांचे पंये साथे पाथेय पुष्कळ भातुं लइने संचरे २ ते पुरुष क्षुधा तथा तृष्णाथी विव|र्जित थइने मार्गे जतो सुखी थाय छे. २१
एवं धम्मपि काऊणं । जो गच्छह परं भवं ।। गच्छते स सुही होइ । अप्पकम्मे अवेयणे ॥ २२ ॥ एबीज रीते धर्म पण करीने जे पुरुष परभवे जाथ ले तो ते जता जता अरूप कर्म थइ वेदना रहित बनी सुखी थाय छे. २२ व्या--एवममुना प्रकारेणानेन शंबलसहितपुरषदृष्टांतेन यो मनुष्यो धर्म कृत्वा परभवं परलोकं गच्छति, स धर्माराधकः पुरुषः सुखी भवति, कीदृशः सः? अल्पकर्मा अल्पानि कर्माणि यस्य सोऽल्पका लघुकर्मा. पुनः कीदृशः सः? अबेदनः न विद्यते वेदना यस्य सोऽवेदनः, अल्पवेदनो वेदनारहितो वा अल्पपापकर्मा अल्पाऽसा
For Private and Personal Use Only