________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति, एवं भुक्तानां भोगानामपि परिणामः सुंदगे नास्ति. यादृशं विषफलानां भक्षणं, ताशो भोगानां परि. उत्तराध्य
लणामः किंपाकफलानि हि दर्शनेन रमणीयानि, भक्षणसमयेऽपि सुस्वादूनि, भवंति, भुतरनंतरं प्राणापहारीणि, भाषांतर यन सूत्रम् तथा विषसुखान्यपि. ॥१८॥
अध्य०१९ ॥१११८॥ दा हे माता पिता ! जेम किंपाकफळ-विषवृक्षफळनो परिणाम-खाधा पछी थती असर सुन्दर-सारी नथी थती तेज प्रमाणे | ॥१११८॥
| भोगवेला भोगोनो पण परिणाम सुन्दर नथी आवतो. जेवो विषफळनुं भक्षण तेवो भोगनो परिणाम समजयो. किंपाक फळ जोवामां रमणीय तथा खाचा टाणे पण स्वादिष्ट लागे पण खाधा पछी प्राणहर नीवडे नेतेम भोगो विषयसुखी पण एवाज छे. १८
अद्वाणं जो महंतं तु । अपाहेज़ो परजई ॥ गच्छंतो सो दुही होइ । छुहातण्हाहि पीडिभो ॥ १९॥
जे पुरुष महोटा मार्गे पाथेपः भातुं साथे लीधा विना जाय छे ते जता जतां भूख तरसधी पीढाइने बहु दुःखी थाय छे. १९ व्या-हे पितरौ ! यः पुरुषो महांतमध्वानं दीर्घमार्गमपाधेयः संबलरहितः सन् प्रव्रजति, स पुमान् क्षुधातृष्णया पीधितः सन् दुःखी भवति. ॥ १९॥ हे माता पिता! जे पुरुष महोदे मार्गे लांबी मुसाफरीये भातारहित चालतो थाय छे ते पुरुष क्षुधातृषाथी पीडाइ दुःखी थाय छे.१९ ।
एवं धम्म अकाऊणं । जो गच्छइ परं भवं ।। गच्छतो सो दुही हो। बाहिरोगेहिं पीडिओ ॥२०॥
एमज धर्म कर्या विना जे पुरुष परभवे जाम के ते जातो जातो व्याधि रोगोवढे पीडित भइ दु:खी थाय . २० व्या०-एवममुना प्रकारेण अशंबलपुरुषदृष्टांतन यः पुरुषो धर्ममकृत्वा परभवं गच्छत्यन्यजन्म जति, स
For Private and Personal Use Only