Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ वयश्चत्वारिंशच्छरदनुमितं चेतन गतं, न ते किं मूर्खत्वं विकलमतिबालोचितमिदम् । Kalकथं भो ! विश्वासो हृदयपवने चञ्चलगतावतो धर्मे यत्नं कुरु यदि शिवोत्कण्ठितमतिः ॥ ८॥ भव्याश्चद्भवतां मनो भवभयोद्विग्नं निमग्नं शिवेऽप्यहङ्गाषितभारतीश्रतिसुधापानं विधत्ताधिकम् । धर्म द्वादशभावनायतिदशक्षान्त्यादिधर्मान्वितं, तीर्णागाधभवोदधिं च कुरुत त्यक्त्वा परां कल्पनाम् ॥ ९॥ सिद्धान्तश्रवणं हृषीकभुजगस्याशीविषध्वंसनं, प्रज्ञाकल्पलताङ्कुरोद्भववनं मोहाब्धिसंशोषणम् । मायावल्लिविनाशनं त्वघतरोर्मूलाग्निसंस्थापनं, सन्तापप्रतिघातनं शुभमनःसंवृद्धिसंभावनम् ॥ १० ॥ परिहर मनो गच्छन्मत्स्योपमं विषकण्टकोपमितविषयेष्वात्मन्पाप्मन् कथं कथयामि भोः ॥ किमपि वचसा सिद्धान्तं तं विलोकय तत्त्वतो, भवति हि कदाचित्ते चित्ते गुणः श्रुतसंश्रुतेः ॥ ११ ॥ विधेहि दृष्टिं समये समाधि, कलेवरे दोषहरे वपारे । बोध विना को न(नु)लभेत मुक्तिं, ज्ञास्तं प्रधानं प्रवदन्ति हेतुम् ॥१२॥ an d an inte For Private & Personal use only A nelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28