Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 2
________________ 17 उपदेश शतकम् हितं न कुर्यान्निजकस्य यो हि, परोपदेशं स ददाति मूर्खः । ज्वलन्न मूलं स्वकपादयोश्च, दृश्येत मूढेन परस्य गेहम् ॥ ३ ॥ न कश्चित्संसारे भवति सुसहायश्च शरणं, विना धर्म शुद्धं जिनवरमुखोक्तं नयभृतम् । Falततस्त्यक्त्वा मिथ्यात्वमिह कुरु यत्नं शुभमते, रहस्यं सिद्धान्तोदितमिदमतः किञ्चन परम् ॥ ४ ॥ आशा परेषां विषवल्लितुल्येत्येवं प्रबुद्धाः प्रवदन्ति तन्न । तस्यां विलग्नास्तु भवेऽत्र दुःखमाशास्थिता यान्ति परत्र चात्र ॥ ५ ॥ कचवरसमः संसारोऽयं जनुमरणादिकाऽ-शुचिचितमृतश्वाहिव्यालाश्वकुत्सितदेहभृत् । किमत रमते तस्मिन्हंसः सुमानसमन्दिरो, भवकृमिगणे मुक्ताभ्रान धर्मः स्वर्गपुरीगतौ सुतुरगो धर्मः सभामण्डनं, धर्मः शत्रुसमागमे स्वसहजः कर्मारिदुर्गो गजः । धर्मो दुर्जनदन्दशूकदमने स्यादैनतेयस्तथा, धर्मः केवलमुक्तिसौख्यकरणे सद्रत्नलाभः पुनः ॥ ७ ॥ Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 28