Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 19
________________ ॥ अथ चतुर्थो यतिधर्मः॥ धर्मस्तु दुर्लभतरो दिवि मुक्तिनामा, सर्वेषु वस्तुषु निरीहतया मुनीनाम् । सम्पद्यते तनुमनोवचसां समाधि-कृज्जन्मजातिमरणान्तक एव सेव्यः ॥ ७४ ॥ निमग्ना लोभाब्धौ प्रचुरधनतृष्णाघनशिलोपविष्टा ये मर्त्या बहुदुरितवार्याधिमकरे । स वार्धिस्तीर्येतैव कथमपि मुक्तिप्रवहणं, समारुह्येताशु व्रतधरवरैमतिधनैः ॥ ७५ ॥ लुब्धो नरः प्राणधरः परासुश्चिन्ताचितायां शयितस्सदा तत् । यो मुक्तिधर्मं च दधाति चित्ते, मुक्तिं विना मुक्तक एव जीवन् ॥ ७६ ॥ प्रोद्यत्प्रौढप्रतापः प्रणतगजघटाकुम्भमुक्तकमाजश्वञ्चज्योत्स्नन्दुकीय॒ज्ज्वलितसुरनदीतारमुक्तासमूहः । वर्गस्त्रीप्राणनाथेश्वरमुकुटमणिकान्तदीप्तिप्रकर्षस्तेजस्वी निःस्पृहोऽयं विचरति जगति द्वादशात्मप्रभाजित॥७७ इति मुक्तिनामा चतुर्थो यतिधर्मः समाप्तः ॥ ४ ॥ Can Eden For Private & Personal use only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28