Book Title: Updesh Shataka
Author(s): Vimalsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
RITERENCE TEST
॥ अथ द्वितीययतिधर्मः॥ मार्दवं भवति माननिरासाद्यस्य याति स च देवगुरूणाम् ।
नम्रतां श्रुतसमुद्रविगाही, पूज्य एव जगतां मुनिरेषः ॥ ६६ ॥ महामानाद्रिः स्याहहति खलतावार्धिवनिता, कुबोधः कीनाशो वसति गुरुदोषोढटनता ।
दरी ध्वान्ता यत्रावगुणचरटाः सन्ति बहवः, कदा तं मा रोहीभंज जनहितं मार्दवगुणम् ॥६५॥ गर्वोत्कर्षी वहति वदनं व्योममुक्ताक्षियुग्मं, गच्छन् भूमि रहितवचनः पश्यति प्रोडतो नो। तन्मन्येऽहं नरकगमनाहीतचित्तस्त्वसौ किं ?, सोऽयं धन्यो निहितयुगदृग्यो व्रजेन्मार्दवाढ्यः ॥ ६८ ॥
निर्गस्त्रिजगति यः स पूजनीयो, गविष्ठः स्वपरकृतान्तवेदिवर्यः । तदृश्याः सुरपतयश्च सार्वभौमाः, स्वहस्तेऽमृतमपि तस्य भावि लभ्यम् ॥ ६९ ॥
इति मार्दवनामा द्वितीयो यतिधर्मः समाप्तः ॥ २ ॥
Jain Education Intel
For Privale & Personal use only
ACew.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28