SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ RITERENCE TEST ॥ अथ द्वितीययतिधर्मः॥ मार्दवं भवति माननिरासाद्यस्य याति स च देवगुरूणाम् । नम्रतां श्रुतसमुद्रविगाही, पूज्य एव जगतां मुनिरेषः ॥ ६६ ॥ महामानाद्रिः स्याहहति खलतावार्धिवनिता, कुबोधः कीनाशो वसति गुरुदोषोढटनता । दरी ध्वान्ता यत्रावगुणचरटाः सन्ति बहवः, कदा तं मा रोहीभंज जनहितं मार्दवगुणम् ॥६५॥ गर्वोत्कर्षी वहति वदनं व्योममुक्ताक्षियुग्मं, गच्छन् भूमि रहितवचनः पश्यति प्रोडतो नो। तन्मन्येऽहं नरकगमनाहीतचित्तस्त्वसौ किं ?, सोऽयं धन्यो निहितयुगदृग्यो व्रजेन्मार्दवाढ्यः ॥ ६८ ॥ निर्गस्त्रिजगति यः स पूजनीयो, गविष्ठः स्वपरकृतान्तवेदिवर्यः । तदृश्याः सुरपतयश्च सार्वभौमाः, स्वहस्तेऽमृतमपि तस्य भावि लभ्यम् ॥ ६९ ॥ इति मार्दवनामा द्वितीयो यतिधर्मः समाप्तः ॥ २ ॥ Jain Education Intel For Privale & Personal use only ACew.jainelibrary.org
SR No.600074
Book TitleUpdesh Shataka
Original Sutra AuthorVimalsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages28
LanguageSanskrit, Hindi
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy