Book Title: Updesh Shataka
Author(s): Vimalsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600074/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Jain Education Intern // श्रविचन्द्रलालभाई जैनपुस्तकोद्वारप्रन्याङ्के ॥ ॥ श्रीसरस्वत्यै नमः श्रीगुरुभ्यो नमः ॥ ॥ श्रीविबुधविमलकृतम् -- उपदेशशतकम् ॥ ॥ प्रथमा अनित्यभावना ॥ श्रीपञ्चासरपार्श्वनाथवदनं दन्तांशुदूरीकृतध्वस्तज्ञानविलोचनश्रुतमहोमोहान्धकारव्रजम् । अभ्यस्तागमभव्यजन्तुहृदयाम्भोजप्रमोदप्रद, चन्द्रः पापकलङ्कपङ्करहितस्त्रायाद्भयान्नः पुनः ॥ 1 ॥ विद्वांसो न परोपदेशकुशलास्ते युक्तिभाषाविदो, नो कुर्व्वन्ति हितं निजस्य किमपि प्रात्तापराभ्यर्थनाः । तस्मात्केवलमात्मनः किल कृतेऽनुष्ठानमादीयते, मर्त्यैयैः सुकृतैकलाभनिपुणैस्तेभ्यो नमः सर्वदा ॥ 2 ॥ Page #2 -------------------------------------------------------------------------- ________________ 17 उपदेश शतकम् हितं न कुर्यान्निजकस्य यो हि, परोपदेशं स ददाति मूर्खः । ज्वलन्न मूलं स्वकपादयोश्च, दृश्येत मूढेन परस्य गेहम् ॥ 3 ॥ न कश्चित्संसारे भवति सुसहायश्च शरणं, विना धर्म शुद्धं जिनवरमुखोक्तं नयभृतम् । FaltatastyaktvA मिथ्यात्वमिह कुरु यत्नं शुभमते, रहस्यं सिद्धान्तोदितमिदमतः किञ्चन परम् ॥ 4 ॥ आशा परेषां विषवल्लितुल्येत्येवं प्रबुद्धाः प्रवदन्ति तन्न । तस्यां विलग्नास्तु भवेऽत्र दुःखमाशास्थिता यान्ति परत्र चात्र ॥ 5 ॥ कचवरसमः संसारोऽयं जनुमरणादिका'-शुचिचितमृतश्वाहिव्यालाश्वकुत्सितदेहभृत् । किमत रमते तस्मिन्हंसः सुमानसमन्दिरो, भवकृमिगणे मुक्ताभ्रान धर्मः स्वर्गपुरीगतौ सुतुरगो धर्मः सभामण्डनं, धर्मः शत्रुसमागमे स्वसहजः कर्मारिदुर्गो गजः । धर्मो दुर्जनदन्दशूकदमने स्यादैनतेयस्तथा, धर्मः केवलमुक्तिसौख्यकरणे सद्रत्नलाभः पुनः ॥ 7 ॥ For Privale & Personal use only Page #3 -------------------------------------------------------------------------- ________________ वयश्चत्वारिंशच्छरदनुमितं चेतन गतं, न ते किं मूर्खत्वं विकलमतिबालोचितमिदम् । KalkathaM भो ! विश्वासो हृदयपवने चञ्चलगतावतो धर्मे यत्नं कुरु यदि शिवोत्कण्ठितमतिः ॥ 8 ॥ भव्याश्चद्भवतां मनो भवभयोद्विग्नं निमग्नं शिवेऽप्यहङ्गाषितभारतीश्रतिसुधापानं विधत्ताधिकम् । धर्म द्वादशभावनायतिदशक्षान्त्यादिधर्मान्वितं, तीर्णागाधभवोदधिं च कुरुत त्यक्त्वा परां कल्पनाम् ॥ 9 ॥ सिद्धान्तश्रवणं हृषीकभुजगस्याशीविषध्वंसनं, प्रज्ञाकल्पलताङ्कुरोद्भववनं मोहाब्धिसंशोषणम् । मायावल्लिविनाशनं त्वघतरोर्मूलाग्निसंस्थापनं, सन्तापप्रतिघातनं शुभमनःसंवृद्धिसंभावनम् ॥ 10 ॥ परिहर मनो गच्छन्मत्स्योपमं विषकण्टकोपमितविषयेष्वात्मन्पाप्मन् कथं कथयामि भोः ॥ किमपि वचसा सिद्धान्तं तं विलोकय तत्त्वतो, भवति हि कदाचित्ते चित्ते गुणः श्रुतसंश्रुतेः ॥ 11 ॥ विधेहि दृष्टिं समये समाधि, कलेवरे दोषहरे वपारे । बोध विना को न(नु)लभेत मुक्तिं, ज्ञास्तं प्रधानं pravadanti hetum // 12 // an d an inte For Private & Personal use only A nelibrary.org Page #4 -------------------------------------------------------------------------- ________________ upadeza zatakam // 2 // श्रुत्वा सारं प्रवचनवचो ज्ञायते कार्यजातं, दौर्जन्यं स्वं त्वपरखलता सज्जनत्वं सुधीत्वम् । लोकाकारो दिवनरकयोराकृतिश्चित्तवृत्तिः, शुद्धा श्रद्धा गुरुविनयिता देव्पूजाप्र्भाव्ः॥ 13 ॥ अनित्यं संसारे भवति सकलं यन्नयनगं, वपुर्वित्तं रूपं मणिकनकगोऽश्वद्विपजनम् । पुरं रामा भ्राता जनकजननीनन्दनकुलं, बलं देहोद्भूतं वचनपटुता भाग्यभवनम् ॥ 14 ॥ गगनधनुषा मेयं देहं पयोधितरङ्गवद् , बहु धनमिदं त्वायुर्वायुर्यथा जगतीतले । सुतनुयुवतिस्नेहो लेहो विषाक्तकृपाणजोऽविचलसुखदो धर्मः कर्मक्षयः क्रिय्ताम्त्ः॥15॥ [स्थिरम् ? ॥ 16 ॥ भवति कोऽद्य न चक्रधरो हरिर्जिनवरः पृथिवीतलभूषणम् । रविविधू चपलौ खलु दृग्गतौ, तव भवेऽत्र भवेज्जड!किं दृश्यन्ते दिवसोदये जगति ये भावास्तु सायं न ते, भुक्तं भोजनमेव षड्रसयुतं तत्कालनाशं गतम् । / बालत्वं बत यौवनं च गदतः क्षीणाङ्गता वृद्धताऽङ्गेवस्थां हि विलोक्य सारसमताधर्मे प्रयत्नं कुरु ॥ 17 ॥ इति अनित्यभावना संपूर्णा ॥ 1 ॥ JainEducation Inter For Private & Personal use only X w.jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ // द्वितीया ashrnnbhaavnaa॥ माता पिता च भगिनी सहजो वधूर्वा, पुत्राः सुताः करिघटा रथपतिरश्वाः । भत्या घनाः परिकरः परतः परीतस्तेभ्यो न ते किमपि भोः शरणं सहायः ॥ 18 ॥ अनाथो निर्ग्रन्थो नयनभवरोगेण निहतस्तदा कश्चिन्न स्याच्छरणसुखदस्तस्य भुव्ने। प्रसूर्बीजी रामा सकलसुजनो दीनवदनस्ततो धर्मः सारो जगति भविनामेकशरणम् ॥ 19 ॥ त्राणं किन्तु परत्र जन्मनि भवेदेहं गृहं गेहिनी, देशा दन्तिचया रथास्तु तुरगा गावो महिष्यो मयाः । भण्डारः कनकं मणिर्मरकतं रत्नाञ्चितालङ्कृतिः,सर्व स्थास्यति यत्र तत्र शरणं धर्म विना ना(न्व)स्ति किम्? 20 ॥ दग्धा हारवती यदा प्रकुपितद्वैपायनेनर्षिणा, गोविन्दो बलवांस्तदैव कृतवान् रक्षां न कस्यापि च । निर्नाथा मनुजा धनञ्जयवशाः पञ्चत्वमाप्ता घनाः, श्रीमन्नेमिजिनस्तदैकशरणं जातस्तु भव्याङिनाम् ॥ 22 ॥ इति अशरणभावना संपूर्णा ॥ 2 ॥ Jain Education Inter For Privale & Personal use only Page #6 -------------------------------------------------------------------------- ________________ upadeza zatakam // तृतीया संसारभावना ॥ संसारस्य सुखं त्वयापि बहुशो भुक्तं भवे भ्राम्यता, योनिः काचन नास्ति यत्र न मृतो जातो न वा त्वं कदा । प्रीतिं किं विदधासि तत्र जडधी रोगाधिशोकाकुले, बुद्धि जैनमते निधेहि नितरां संसारमोहं त्यजन् ॥ 22 ॥ कदाचिद्देवोऽभूः क्वचिदपि नरः प्राणविकलो, गतिस्तिर्यग्योनौ ज्ञ्क्ज्ञ्नीभेद्र्हित्ः॥ महत्कष्टं सोढं नरकभवजं वर्षशतकैरहो ! अद्यापि त्वं bhavaviratimasminna labhase // 23 // Mail kacidapi हयः सिंहः सो गजो R(ख)षभःखरः, क्वचिदजगरोऽभूस्त्वं चाखुः कदापि मृगः शुनः । भुवि पयसि वा वह्नौ वायौ वनस्पतिके स्थितो, जड! किमधुना संसारेऽस्मिन् रतिस्तव तादृशी ? ॥ 24 ॥ धनेशो वराको नृपो दासवृत्तिरपुत्रः सपुत्रः कदा कामरूपः । कुरूपः सयोगी वियोगी नरोऽभूर्यथा चाधुना मृढ धर्म भज त्वम् ॥ 25 ॥ इति संसारभावना संपूर्णा ॥ 3 ॥ For Privale & Personal use only Page #7 -------------------------------------------------------------------------- ________________ // चतुर्थी एकत्वभावना ॥ उत्पन्न परलोकतोऽत्र भवता गन्तव्यमेकाकिना, संबन्धः किल कृत्रिमो हि युवतेतुश्च पित्रोः पुनः । | पुत्राणां दुहितुः पतेः श्वशुरयोः श्यालस्य मातृष्वसुस्तस्मात्स्थास्यति सर्वमत्र सहगो धर्मो भवेदेककः ॥ 26 ॥ एकस्त्वं गुणभृत्सदैव भुवने कस्यापि कश्चिन्न ते, सर्वः स्वार्थपरः पिता च जननी सूनुर्वधूर्बान्धवः । दायादः खजन: सुहृच्च भगिनी स्वामी तथा सेवको, हित्वा तत्प्रतिबन्धनं जिनपतेर्धर्म भज त्वं मुदा ॥ 27 ॥ वसति युवतिर्वेश्मान्तर्वा धनं धरणीतले, पवनजविनो वाजिव्यूहा धनोपमिता ग्जाः। प्रबलसुभटाः स्वस्वस्थाने रथाः पतिताः पुनः, परभवगतावेको जीवश्चलेद्गतसम्बलः ॥ 28 ॥ एको धनेशो वरभोगभोजी, छेको वराको द्र्रोग्योजी। एकः सुरूपस्तु कुरूप एको, धर्म कुरु त्वं तत एक एव ॥ 29 ॥ इति एकत्वभावना संपूर्णा ॥ 4 ॥ Jain Education inten For Privale & Personal use only Page #8 -------------------------------------------------------------------------- ________________ zatakam upadeza [] ||pnycmii अन्यत्वभावना ॥ अन्यच्छरीरं धनधान्यमन्यदन्यैव रामा गृहभारशक्ता । अन्ये त्वदीयाः सुतबान्धवाद्याः, सर्व पृथक्त्वं(क्वं) नखवच्च हस्तात् ॥ 30 ॥ पाषाणात्सलिलं मणिर्विषधरात्तोयाच्च तैलं यथा, शर्वर्या दिवसं तमो दिनमणेश्छायातपादिग्गता । श्वेतात् कृष्णतरः कटोश्च मधुरो दुःखात्सुखं चापरं, तद्वत्सर्वमिदं हि वस्तु भवतो विद्धि त्वमन्यत्तथा ॥ 31 ॥ वहति वृषभः सारं भारं गृहे घृतभुक् सदा, यदि स च जराजीर्णोऽभून्नो लभेत तृणं तदा । अयमिव भवे लोकः शोकाकुलः किल सर्वदा, किमु जडमतेऽन्यार्थ स्वाथै त्यजेर्भवमर्मदा (:) ॥ 32 ॥ जनन्या ययाधारि कुक्षौ सुतो यः, पयोऽपायि विष्मूत्रशुद्धिस्त्वकारि । युवाऽभूद्यदा तेन जाया न्यषेवि, ततोऽन्यन्मयाऽज्ञायि धर्मः सहायः ॥ 33 ॥ इति अन्यत्वभावना संपूर्णा ॥ 5 ॥ ॥ 4 ॥ Jan Eden For Privale & Personal use only Page #9 -------------------------------------------------------------------------- ________________ // षष्ठी अशुचिभावना ॥ सपलरक्तसिराजिनकीकशे, शमलमूत्रमलाविलपुद्गले । अरुचिरे नचिरे हि कलेवरे, मुयुवतेर्भवतेरितमक्षि किम् ? ॥ 34 ॥ नयनयोः कुचयोर्भुजयोर्भुवोः, श्रवणयोः करयोः कचबन्धने । किमपि चारु न चर्मनिगुम्फितं, पिशितपूरितनिन्दितभाजनम् ॥ 35 ॥ प्रथममेव विलोकय चिदृशा, निजतनौ विवराणि वहन्त्यरम् । नव जुगुप्सितगन्धरसानि तन्ममतया विदधासि हितं न किम् ? ॥ 36 ॥ अनुदिनं द्वययुग्दशरन्ध्रभृयुवतिविग्रहकर्करमन्दिरम् । नगरसारणिवत्स्रवतीदृशं,त्यज मनो भज पारगतं vcH37॥ __इति अशुचिभावना संपूर्णा ॥ 6 ॥ Jain Education.in For Privale & Personal use only w.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ upadeza zatakam // सप्तमी आश्रवभावना ॥ कासारो वारिमार्गः प्रचुरजलभरः स्याद्यथा मर्त्यलोके, जीवेऽस्मिन्नाश्रवौधैरशुभशुभकरैः कर्मराशिस्तथैव । . दुःखी चादुःख एको जगति रचनया कर्मणोऽयं विचित्रस्तस्माद्वध्नीहि पाली विस्स्य्रुचिम्नोवाग्व्पुर्योग्रोधैः॥38॥ अनन्ता आत्मानो नरकभवने ह्याश्रववशाद्ययुर्वा यास्यन्ति प्रबलविषया यन्ति बहवः । अतस्तं मिथ्यात्वाविरतिकरणक्रोधशयनप्रमादं दुर्मोचं भवभयपुरं मुञ्च मनसा ॥ 39 ॥ क्रियाः कुगतिकारणं जगति विंशतिः पञ्चयुक, प्रवृत्तिरपि दु:खदा व्रतवतां वचश्चेतसाम् । हृषीकदमनं वरं कुरु शिवे यदीच्छास्ति ते, पिधानमिदमाश्रवः श्रमणधर्मरोधाध्वनः ॥ 40 ॥ क्रोधो बोधविरोधकः सुविनयामानश्च मानो भवेत, मायापायविधायिनी भवबने लोभो वृषक्षोभकः । वर्गद्वारकपाटकस्त्वविरतियोगा हि रोगाश्रयास्तत्सङ्गं परिहीयतां जिनपतेः श्रुत्वाऽऽगमं सादरम् ॥ 41 ॥ इति आश्रवभावना संपूर्णा ॥ 7 ॥ ॥ 5 ॥ Jain Education in For Privale & Personal use only H T ww.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ // अष्टमी संवरभावना ॥ घनमुनिवराः श्राद्धाः सिद्धा मनस्तनुसंवरात् , प्रभवति महालब्धिव्यूहो गदार्तिविनाशकः । त्रिदशपतयो देव्यो नार्यो नमन्ति नरेश्वरा, असुरविभवः श्रीमद्वीरं समाधिसमन्वितम् ॥ 42 ॥ समवसरणे रत्नैः स्वर्णैः कृते रजतैर्मणी-कनकरचिते स्थित्वा सिंहासने प्र्मेस्स्त्थिन्ः। नृपशुसुरवाक्संवादिन्या गिरोपदिशन्ति ते, पिहितसकलाक्षव्यापाराच्छिवं व्रतसंवरात् ॥ 43 ॥ धरत समितिं गुप्ति मेयां त्रिभिः किल पञ्चभिस्त्यजत हि मनोभृङ्गं सङ्गीभवन्तमहेनिशम् । विरसविषये पुष्पउपम्ये परीषहवाहिनी, जयत जगदीशोक्ते मुक्तर्निबन्धनमीरितम् ॥ 44 ॥ करणसदनद्वारावारं विभाननिवासद, भजत भविनोऽवश्यं वश्यं भवेच्च शिवाश्रियः । चरमभगवद्भक्ता सिहायिका वरदायिनी, सृजति सुखकृहिन्नाभावं सुसंवरिणामिह ॥ 45 ॥ इति श्रीवीरजिनस्तुतिगर्भितसंवरभावना संपूर्णा ॥ 8 ॥ Sain Education Inter For Privale & Personal use only Page #12 -------------------------------------------------------------------------- ________________ [12] zatakam upadeza // नवमी निर्जराभावना ॥ यत्कर्माहिविषामृतं जिनवरा यच्च श्रयन्ति ध्रुवं, येनानेकजनाः शिवं हि गमिता यस्मै नमस्यन्ति वा। यस्मात्पारगचक्रिलब्ध्यनुभवो यस्य प्रभावाच्छुभं, यस्मिन्सन्ति गुणा घनाः कुरु तपस्तन्मुक्तिकामो मुने! ॥ 46 ॥ विघ्नौघस्तपसः प्रणश्यति यथा ध्वान्तं रवेरम्बुदो, वायोः सिंहाशशोर्गजश्च शिखिनः सर्पो निदाघाज्द्द्ः। बाह्याभ्यन्तररूपषड्डिधामिदं सन्निर्जराकारणं, मा कार्षीस्त्वमनुद्यमं तपसि चेत्सिद्ध्यङ्गनाकामुकः ॥ 17 ॥ खनति भवसमुत्थं कर्मकन्दं समूलं, जनननिधनपीडाध्वंसनार्थ त्रिशूलम् । अनुपमनिजशक्तिप्राप्तिकालानुकूलं, जगति जिनवरोक्ता निर्जरा क्षेमकूलम् ॥ 48 ॥ तस्मान्नास्ति तमो भवेद्भवतु वा लब्धिर्बभूवाभवद्भूयाहा भविता जिनो वसुसुखं स्वार्थो भविष्यत्यपि । छद्मानेहसि यत्त्वभूद्यतिपतेर्वीरस्य घोरं तपो, नाधास्यद्यदि नाभविष्यदपि यद्धन्यः प्रशंसास्पदम् ॥ 19 ॥ इति निर्जराभावना संपूर्णा ॥ 9 ॥ JainEducation ints For Privale & Personal use only Page #13 -------------------------------------------------------------------------- ________________ // दशमी लोकभावना ॥ जम्बूद्वीपो लवणजलधिर्धातकी पुष्कराद्या, अन्ये द्वीपा वलयवलयाकाररूपा असंख्याः । पारावारा विमतगणना हीपतुल्याभिधानाः, सर्वस्थाने जननमरणं निर्मितं जीव ! तत्र ॥ 50 ॥ लोकं भावय चेतसा स्थितकटीनिर्मुक्तहस्तद्वयी-मानुष्योपममेव धर्मगगनाधर्मप्रदेशान्वितम् । जीवानन्तनिगोदवासनिलयं भूनीरतेजोवृतं, पूर्ण वायुनिकायिकक्षितिरुहेर्देवैनरैर्नारकैः ॥ 51 ॥ द्रव्यतोऽन्तसहितः खलु लोकः, क्षेत्रतः प्रकथितोऽपि तथैव । कालतोऽन्तरहितोऽपि तु भावात्स्पर्शवर्णरसगन्धगुणौधैः ॥ 52 ॥ ज्ञेयो लोकोऽनन्तस्सान्तः, षड्भिर्द्रव्यैर्नित्यानित्यैः । मूर्तामूतैरेकै कैर्जीवाजीवैः कार्याऊर्यैः ॥ 53 ॥ इति लोकभावना संपूर्णा ॥ 10 ॥ JainEducation Internet For Privale & Personal use only jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ was LARKETore उपदेश शतकम् [14] ॥ एकादशी बोधिभावना ॥ दुर्लभमेव मनुष्यगतित्वं, दुर्लभमार्यमहीतलजन्म । देवगुरुक्रमपङ्कजसेवा, बोधिमणेरिह दुर्लभयोगः ॥ 54 ॥ विप्राक्षयूतधान्यं युगमणिरजनीनाथपानं तु कूर्मश्चक्रं स्तम्भः किलइभिर्दशभिरतितरां सारदृष्टान्तजातैः । मानुष्यं दुर्गमं यत्कथितमृषिवरैरागमे वीतरागैस्तद्यत्नं बोधिरत्ने कुरुत भविजना! मोहपाशं विमुच्य ॥ 55 ॥ त्यज मोहमतिं भज बोधिरतिं, नम साधुपतिं कृतदेवनतिम् । कुरु दोषहतिं जहि कामगति, धर धर्मततिं गतजन्ममृतिम् ॥ 56 ॥ लक्ष्मीस्तरङ्गतरला मघवद्धनुर्वदेहं च जीवितमहो! अचिरप्रभावात् । रामाक्षिकूणितमिदं तु विषाक्तबाणस्तहोधिरत्नममलं हृदये निधेहि ॥ 57 ॥ इति बोधिभावना संपूर्णा ॥ 11 ॥ mariabeas Jain Education Inter For Privale & Personal use only TEtaw.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ Jain Education Internation [15] // द्वादशी धर्मभावना ॥ देवोऽष्टादशदोषवर्जितवपुः सिद्धस्वरूपाकृतिः, साधुः संयमसाधकः श्रुतमतिः स्वाचारयत्नक्षमः । धर्मो जीवदयास्वरूपमतिभृत् स्याद्वादमुद्रान्वितः प्राप्यैतत्रितयं हि दुर्लभतरं कः स्यात्प्रमादी पुनः 1 ॥ 58 ॥ मुनिपतिमुखशैलादुद्गतो धर्मसूर्यो, नयवचनकरैर्यो गाढमिध्यातमिस्रम् । विषयमतिजडत्वं नाशयन् भव्यजन्तु - प्रकरकमलखण्डं शोभयंस्तं भजध्वम् ॥ 59 ॥ धर्मः प्रभू सर्वत्रतात्मकः कर्मनिघातकच । श्राद्धस्य साधोर्हृदि भावनीयः, प्राणिस्त्वया दुर्लभ एव योगः ॥ 60 ॥ धर्मं चेतसि रक्ष रक्षितजगद्रे मूढ ! किं प्रोच्यते, कालोऽनादिरभूत्तवैव न कदा कुत्रापि लब्धा त्वया । सामग्री गुरुदेवधर्ममतिकृत्संसारसंहारिणी, तद्भाव्या हि पुनः पुनस्तु विजने गत्वातिसद्भावनाः ॥ 61 ॥ इति धर्मभावना संपूर्णा ॥ 12 ॥ Page #16 -------------------------------------------------------------------------- ________________ उपदेश शतकम् ॥ अथ प्रथमो य्तिध्र्म्ः॥ शिवपुरगतौ गन्त्री तन्त्रीमती मृदुभाषणे, स्वगुणरमणे रामा वामा विशारदचातुरी । भवजलनिधेरस्तेऽगस्तेमहागलनालिका, भवति जगति क्षान्तिः शान्तिङ्करी वतिनां सदा ॥ 62 ॥ क्षमागुणः साधुगणस्य मजुलो, महाव्रतं क्रोधजयाय जायते । / ___ गुणा विना तं निखिला हि निष्फला, यथैककाङ्कं लिखितास्तु बिन्दवः ॥ 63 ॥ क्रोधाग्निईन्द्वधूमो धवलशमगृहश्यामकारी प्रवृद्धः, स्वान्तध्वान्तप्रवृत्ति prblshubhmnobhaavvRkssprdaahii| उद्गच्छत्प्रौढनिन्दाकुवचननिकराचिर्भवेद्यः क्षमाम्भो-धाराभिस्तं विधेहि स्वपरहितकरं चारुनिर्वाणरूपम् ॥ 6 ॥ यः क्षमासुयुवति रुचिराङ्गीमुधेत्प्रणिपतन्ति सुरास्तम् । निवतिः करगता किल तस्य, स्वर्गवाससुखसम्पदयत्ना ॥ 65 ॥ इति क्षमारूपः प्रथमो यतिधर्मः संपूर्णः ॥ 1 ॥ ॥ 8 ॥ Jan Education For Privale & Personal use only .. .jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ RITERENCE TEST // atha द्वितीय्य्तिध्र्म्ः॥ मार्दवं भवति माननिरासाद्यस्य याति स च देवगुरूणाम् । नम्रतां श्रुतसमुद्रविगाही, पूज्य एव जगतां मुनिरेषः ॥ 66 ॥ महामानाद्रिः स्याहहति खलतावार्धिवनिता, कुबोधः कीनाशो वसति गुरुदोषोढटनता । दरी ध्वान्ता यत्रावगुणचरटाः सन्ति बहवः, कदा तं मा रोहीभंज जनहितं मार्दवगुणम् ॥ 65 ॥ गर्वोत्कर्षी वहति वदनं व्योममुक्ताक्षियुग्मं, गच्छन् भूमि रहितवचनः पश्यति प्रोडतो नो। तन्मन्येऽहं नरकगमनाहीतचित्तस्त्वसौ किं ?, सोऽयं धन्यो निहितयुगदृग्यो व्रजेन्मार्दवाढ्यः ॥ 68 ॥ निर्गस्त्रिजगति यः स पूजनीयो, गविष्ठः स्वपरकृतान्तवेदिवर्यः । तदृश्याः सुरपतयश्च सार्वभौमाः, स्वहस्तेऽमृतमपि तस्य भावि लभ्यम् ॥ 69 ॥ इति मार्दवनामा द्वितीयो यतिधर्मः समाप्तः ॥ 2 ॥ Jain Education Intel For Privale & Personal use only ACew.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ upadeza zatakam // atha तृतीयो धर्मः ॥ चारित्रार्यमरोधनेऽभ्रपटली सत्सङ्गसंछेदने, स्फूर्जत्खगलताञ्चितां गुणमृतौ संसारवाधौ नदीम् । मायां सिद्धिनिषेधिनीं त्यज मुने! व्याघ्रीमिवाध्वस्थितां, मुक्तौ गन्तुमना भवान्यदि तदा निर्व्याजता भज्यताम् ॥ नरकपूर्गमने बत गोपुरं, त्रिदिवमार्गविघातभुजङ्गमः । [70 ॥ सकलदोषमतङ्गजविन्ध्यभूः, परिहर त्वमतः किल कैतवम् ॥ 71 ॥ माया मण्डनमेव मोहनृपतेः संसारवृक्षाम्बुदो, रातिः सत्यरवेर्विनाशकरणे मिथ्यात्वकेलीगृहम् । विश्वासेन्दुविनिग्रहेऽपि तमसस्तुण्डद्युतिः खानिका, दोषाणां वरसाधुभिः परिहता यैस्तैः प्रलब्धं शिवम् ॥ 72 ॥ पूजन्ति देवांस्तु वपन्ति वित्तं, सत्सु व्रतं चाददते तपन्ति । तपस्त्यजन्ति प्रमदादिवर्ग, मायां न मुञ्चन्ति वृथेति सर्वम् ॥ 73 ॥ इति आर्जवनामा तृतीयो यतिधर्मः समाप्तः । / 3 / / Jain Education Inte For Privale & Personal use only W w .jainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ // atha caturtho य्तिध्र्म्ः॥ धर्मस्तु दुर्लभतरो दिवि मुक्तिनामा, सर्वेषु वस्तुषु निरीहतया मुनीनाम् । सम्पद्यते तनुमनोवचसां समाधि-कृज्जन्मजातिमरणान्तक एव सेव्यः ॥ 74 ॥ निमग्ना लोभाब्धौ प्रचुरधनतृष्णाघनशिलोपविष्टा ये मर्त्या बहुदुरितवार्याधिमकरे । स वार्धिस्तीर्येतैव कथमपि मुक्तिप्रवहणं, समारुह्येताशु व्रतधरवरैमतिधनैः ॥ 75 ॥ लुब्धो नरः प्राणधरः परासुश्चिन्ताचितायां शयितस्सदा तत् । यो मुक्तिधर्मं च दधाति चित्ते, मुक्तिं विना मुक्तक एव जीवन् ॥ 76 ॥ प्रोद्यत्प्रौढप्रतापः praNatagajaghaTAkumbhamuktakamAjazvaJcajyotsnandukIya'jjvalitasuranadItAramuktAsamUhaH / वर्गस्त्रीप्राणनाथेश्वरमुकुटमणिकान्तदीप्तिप्रकर्षस्तेजस्वी निःस्पृहोऽयं विचरति जगति dvaadshaatmprbhaajit||77 इति मुक्तिनामा चतुर्थो यतिधर्मः समाप्तः ॥ 4 ॥ Can Eden For Private & Personal use only Page #20 -------------------------------------------------------------------------- ________________ upadeza-- // 10 // Jain Education Inter [20] // atha पञ्चमो यतिधर्मः ॥ शुष्कं वनं पल्लवितं तु शत्रुः, सुहृत्कृशानुः सलिलं भुजङ्गः । सगर्णवो निर्जलभूमिदेशस्तपःप्रभावाच्च भवेज्जगत्याम् ॥ 78 ॥ तपोनामा धर्म्मः समुचितफलं यच्छति यतेर्गुणाकर्षी वर्षी प्रशमपयसां कर्मदहनः । क्षमायुक्तो मुक्ते रथ इव पथः शीघ्रगमनः, प्रयत्नं रत्ने सन्महसि तपसीतः सृजतराम् ॥ 79 ॥ बाह्याभ्यन्तरषट्करूपतपसो विज्ञात्प्रणश्येन्मुनेर्दारिद्र्यं भवकाननभ्रमणजं प्रादुर्भवेत्सन्निधिः । शीलं संयममन्दिरं च युवतिनींरागता सम्भवेत्पुत्रः केवलसंज्ञको भुवि ततो भाग्याद्भुतो जायते ॥ 80 ॥ कुसुमविशिखो यस्माद्भस्मावशेषतनुर्भवेदिव विधुभृतः पद्मा सद्मागतैव हरेर्यथा । वसति च मुखे वाणी पाणीकृतेव गृहेऽर्थता, करणकरिणां घाते तप्तं तपो हरिसन्निभम् ॥ 81 ॥ इति तपोनामा पञ्चमो यतिधर्मः संपूर्णः ॥ 5 ॥ zatakam 8 // 10 // w.jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ Jain Education Intere [21] // atha षष्ठो यतिधर्मः ॥ क्षोणीपानीयतेजोमरुद्गविकलाऽजीव पञ्चेन्द्रियेषु, प्रेक्षोपेक्षामनोवाक्करणगृहरजोमार्जनोत्सर्जनेषु । यः कर्मानाश्रवश्चेद्वरविरतिमतां संयमो मोक्षमार्गस्तद्धर्मे सोद्यमस्त्वं भव च जिगमिषुर्निर्वृतौ शर्मभाजि ॥ 82 ॥ प्राणातिपातानृतचौर्यरामा - परिग्रहाक्षस्य कषायकस्य । योगत्रिकस्यैव निरोधरूपो यः संयमः सङ्गमकृत्स सिद्धेः ॥ 83 ॥ दास्यं लास्यति तस्य वासववधूचकी चकारार्चनां, हास्यं मुञ्चति सङ्गतिं सुभगता कण्ठं समालिङ्गति । कीर्त्तिश्रीः प्रददाति दक्षिणकरं चास्ते मुखे भारती, यस्मिन्संयमभूपतिर्निविशते प्रोन्मूलितारिव्रजः ॥ 84 ॥ संयमः समतयाञ्चितदेहो, लेह एवं सुकृतान्तसुधायाः । शीलधामहतकामतमिस्रो, भूतले विजयते परचन्द्रः ॥ 85 ॥ संयमनामा षष्ठो यतिधर्मः समाप्तः ॥ 6 ॥ Page #22 -------------------------------------------------------------------------- ________________ [22] उपदेश शतकम ॥ अथ सप्तमो य्तिध्र्म्ः॥ सत्यादित्यो नयांशुर्जिनपतिवदनादुद्गतस्तूदयादमिथ्यात्वध्वान्तपति प्रतिदिशमतिहशोभयन् नव्यपद्मम् । S/मायारात्रिं निरस्यञ्शुभरुचिदिवसं दर्शयंश्छोटयन्यस्तिर्यकण्ठप्रबन्धं विरचय मनसा सेवनां तस्य नित्य्म्॥86॥ नीवृत्स्वाकृतिनामरूपमुपमा योगः प्रतीत्यर्जुता, भावश्च व्यवहारसम्मतमिति प्रज्ञापनायां दश । भेदा ये कथिता हि सत्यवचसो ज्ञात्वैव तान् ब्रूयतां, भव्यैः सत्यविचक्षणैर्भगवतो nirdeshkaarairjnaiH|| 87 // क्रोधादिनिःसृतवचो भवपातहेतुः, पाषाणखण्डमिव वारिनिधेरधस्तात् । सत्यं शमप्रभवमूर्ध्वगतेनिमित्तं, तुम्बीफलं पयसि शुष्कतरं यथैव ॥ 88 ॥ एकं सत्यं भवाम्भोधितरणवहनं मोहपाशापहारि, प्राणित्राणं तनुत्रं सुभटकरगतास्युत्थभीतेरिवाजौ । साधुः संविग्नपक्षी व्रजति शिवपुरं सत्यवाहेन शीघ्रं, भ्राम्येत्संसारकक्षे निखिलनियमभृत्तद्विना व्य्र्थ्म्त्र्॥89॥ इति सत्यनामा यतिधर्मः सप्तमः समाप्तः । / Jain Education Intemations For Privale & Personal use only Page #23 -------------------------------------------------------------------------- ________________ - - [23] // atha अष्टमो यतिधर्मः ॥ शौचं चेन्द्रियनिग्रहः परधनत्यागो रतोत्सर्जनं, मायामोहविवर्जनं त्वखलता निष्पृष्ठिमांसादनम् । शौचं सर्वशरीरिरक्षणमपां स्नानेन शुद्धिर्नवा, किं मत्स्या जलचारिणोऽपि सुगतिं गच्छेयुरस्तांहसः ? ॥ 10 ॥ उपशमरसैर्मिश्रे शुभ्रे शुभाशयशोणगे, सरुचिपयसि ज्ञानाम्भोजे सशीलसुगन्धिते । चरणशिशिरे बोधागाधे दयालहरीचिते, कुरु कलिमलं दूरे शौचं विधेहि विवेकतः ॥ 91 ॥ नय मनः स्ववशं हर दुर्मति, जिनमते सनये तनु धीषणाम् । भज जिनेश्वरपादसरोरुहं, भुवि न चेतन ! शौचमतः परम् ॥ 92 ॥ अनन्तभवचक्रजभ्रमणतो बहुद्रव्यजा, व्यधायि शुचिता मयोदधिसरित्सरोऽम्भोऽन्तरे । विनेन्द्रियदमं मनोनियमनं च नाभूत्कदा, स्वभावशुचिता ततः प्रयततां तु तत्राधिकम् ॥ 93 ॥ ॥ इति शौचनामा अष्टमो यतिधर्मः संपूर्णः ॥ 8 ॥ For Privale & Personal use only Page #24 -------------------------------------------------------------------------- ________________ zatakam upadaze-- // 12 // [25] // atha navamo yati ध्र्म्ः॥ धनरजतसुवर्णक्षेत्रकुप्यालयान्न-नृपशुनवविधोऽयं संग्रहो दुर्गतिं यत् । नयति निखिलजीवांस्तद्भजस्वानगार!, निजतनुममतायास्त्यागतोऽकिञ्चनत्वम् ॥ 94 ॥ अकिञ्चनतया यतेनवमधर्म एव श्रुतः, क्षितौ क्षपितकर्मकः परमयोगदीपाम्बरम् । सुचित्तजलसंवरः कमनमेघचण्डाशुगः प्रमाददहनाम्बुदो मनसि धीयतां स त्वया ॥ 95 ॥ FamAtApitrozca सेवां न गणयति वशांप्रीतिरीतिं सुतानां, मित्राणां नैव मैत्री स्वचरणवशिनां सेवकानां च मूल्य्म्। भक्तिं साधर्मिकाणां सुगुरुभगवतामर्चनां कर्महीं, जन्तुश्चेत्काञ्चनार्थी परिहर हृदयं कान्य्च्नेऽकिन्य्च्नात्ः॥16॥ महानों यस्माज्जगति जगतीलङ्घनमयः, पयोधौ संपाते मृतिभृति च धावन्ति पुरुषाः । त्यजन्ति स्वं धर्म परमगुणहेतुं च यतयो, जहीहि स्वर्णं त्वं नवममुनिधर्मं कुरु करे ॥ 97 ॥ इति अकिञ्चननामा नवमो यतिधर्मः संपूर्णः ॥ 9 ॥ JainEducation Inted For Privale & Personal use only A w.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ (25] // atha dazamo य्तिध्र्म्ः॥ शीलं रत्नं हरति घनवच्छोकदारिद्रयवह्नि, शीलं मन्त्रं स्मरफणिविषं चौषधीवद्भिनत्ति । शीलं वज्र खनति नगवन्मोहशत्रु समर्थ, शीलं चक्रं चरणनगरं रक्षति क्षुद्रभीतेः ॥ 98 ॥ शीलं सौभाग्यधाम प्रबलशुचियशोदिक्पथोल्लङ्घनाश्वः, स्वाहाभुक्कल्पवृक्षोपचयततिकरं सिद्धिसोपानरूपम् । सच्चारित्रद्रुबीजं भवभयतटिनीभर्तगस्त्यास्यभूतं, प्रोत्सृज्योन्मादकन्थां मणिचितवसनं स्वीकुरु ब्रह्मचर्यम् ॥ शिवगृहशिरोगेहारोहे वरा त्वधिरोहिणी, त्रिभुवनकृतस्थानासूनां वशीकरणं ध्रुवम् । [99 ॥ समवसरणश्रीवासाम्भोजमात्मसरःस्थलं, दशमसुशमिश्रेयोधर्मोऽस्त्यमैथुननामकः ॥ 10 ॥ नुदति मदगदौघं राति शौर्यं त्वमोघं, गमयति च दिगन्तं वैरिणी कीर्तिकान्ताम् । रमयति निजलक्ष्मी स्वाङ्गणे रागिणीं वः, प्रथयति गुणराशिं शीलमातं जनानाम् ॥ 101 ॥ ॥ इआते दशमो ब्रह्मचर्यनामा यतिधर्मः संपूर्णः 10 ॥ Jain Education Internet For Privale & Personal use only W w .jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ upadeza zatakam atha ग्रन्थप्रशस्तिः ॥ श्रीआनन्दाभिधाना विमलपदभृतः सत्तपागच्छसूर्यास्तेषां चन्द्रः पदेऽभूहिजयपदधरो दानसूरीश्वरश्च । / श्रीमद्धीराभिधानःपुनरपि सविता चोद्गतो ध्वान्तलोपी,साहिश्रीअक्बरेण प्रकटितमहिमा दुर्जनाम्भःप्रणाशात श्रीसेनश्वेतवाजी धृतविजयपदो देवसूरिदिनेशः, सूरास्ते श्रीप्रभाख्यो मृग्भृद्भिन्वोऽभूत्त्मोध्व्ण्स्कारी। / जातः श्रीज्ञानसूरिविमलपदरविर्योतितार्हत्पथाग्रः, श्रीमत्सौभाग्यवाहीं रुचिरगुणधरः सूरिमुख्यो ब्भूव्॥103॥ प्रोद्भूतः पदृसूर्यः सुमतिजलनिधिः सूरिराजस्तपस्वी, यावजीवोज्झिताज्येतरविकृतितपोवर्धमानाख्यधारी । / संविमो भिक्षुकोऽभूदिह च कलियुगे धन्य एवापरोऽयं, श्रीसिद्धाद्रौ प्रतिष्ठाकृदपि बहुगुणः सङ्घभाग्येन जात्ः॥ गीतार्थो ग्रन्थकर्ता विजयपदपरः श्रीयशोवाचकेशो, यः stsNvignpkssiitibirudvibudhstrksNprkbuddhiH| षल्न्यायाचार्यस्तु काश्यां द्विजकृतमहिमो लब्धविद्याप्रतिष्ठस्तत्साहाय्यप्रदानान्मुदितजनपदोऽभून्मुनिः siNhshuurH॥ ॥ 103 // For Privale & Personal Use Only Mainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ संवेगी साधुसिंहदि विमलसुगुरुर्बोधिबीजं वपन्यो, ग्रामे ग्रामे व्यहार्षीत्सुविहितनिकरो देशनाभिर्जगत्याम् । मिथ्यात्वस्तम्भमर्दी मदनतरुजडोन्मूलने हस्तिवीर्यो,गाम्भीर्यक्षोभिताब्ध्युद्धतसलिलभरो निःस्पृहः shuddhbhojii॥ विमलकीर्तिधरो भुवि तच्छिशुर्विमलकीर्त्तिगुरुर्गुणसागरः । विमलशिष्यजनैः परगौतमो, विमलशासनशोभितदेशनः ॥ 107 ॥ विबुधविमलसूरिस्तच्छिशुः सङ्घसेवी, सुम्तिज्ल्धिसूरेल्ब्ध्सूरित्व्स्ण्ज्ञ्य्ः। निजपरहितहेतोस्तत्त्वसारोपदेशं, शतकमितसुकाव्यैर्ग्रन्थरूपं व्यधत्त ॥ 108 ॥ कृशानुनन्दमुनिचन्द्र-मितेऽब्दे श्रावणासितपञ्चम्याम् । उपदेशशतकारव्यग्रन्थः समाप्तोऽभूत्पत्तने ॥ 10 ॥ इति श्रीउपदेशशतकनामा ग्रन्थः समाप्तो जातः इति श्रेष्ठि-देवचन्द्रलालभाई-जैन पुस्तकोद्धार -प्रन्थाङ्क ॥ Jain Education Inte For Privale & Personal use only Page #28 -------------------------------------------------------------------------- ________________ prazna karakaratxxx kalana iti श्रीविबुधविमलकृतम्-उपदेशशतकम् समाप्तम् ॥ FRORESEARSA इति श्रेष्ठि-देव चन्द्रलालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्क: PRESHESKHEKASKESKTASTERESHEKASSES KEBRLS4A Printed at the Brahmavadin Press, Madras. For Privale & Personal use only