SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ उपदेश— ॥ १० ॥ Jain Education Inter [२०] ॥ अथ पञ्चमो यतिधर्मः ॥ शुष्कं वनं पल्लवितं तु शत्रुः, सुहृत्कृशानुः सलिलं भुजङ्गः । सगर्णवो निर्जलभूमिदेशस्तपःप्रभावाच्च भवेज्जगत्याम् ॥ ७८ ॥ तपोनामा धर्म्मः समुचितफलं यच्छति यतेर्गुणाकर्षी वर्षी प्रशमपयसां कर्मदहनः । क्षमायुक्तो मुक्ते रथ इव पथः शीघ्रगमनः, प्रयत्नं रत्ने सन्महसि तपसीतः सृजतराम् ॥ ७९ ॥ बाह्याभ्यन्तरषट्करूपतपसो विज्ञात्प्रणश्येन्मुनेर्दारिद्र्यं भवकाननभ्रमणजं प्रादुर्भवेत्सन्निधिः । शीलं संयममन्दिरं च युवतिनींरागता सम्भवेत्पुत्रः केवलसंज्ञको भुवि ततो भाग्याद्भुतो जायते ॥ ८० ॥ कुसुमविशिखो यस्माद्भस्मावशेषतनुर्भवेदिव विधुभृतः पद्मा सद्मागतैव हरेर्यथा । वसति च मुखे वाणी पाणीकृतेव गृहेऽर्थता, करणकरिणां घाते तप्तं तपो हरिसन्निभम् ॥ ८१ ॥ इति तपोनामा पञ्चमो यतिधर्मः संपूर्णः ॥ ५ ॥ For Private & Personal Use Only शतकम् ८ ॥ १० ॥ w.jainelibrary.org
SR No.600074
Book TitleUpdesh Shataka
Original Sutra AuthorVimalsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages28
LanguageSanskrit, Hindi
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy