SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ was LARKETore उपदेश शतकम् [१४] ॥ एकादशी बोधिभावना ॥ दुर्लभमेव मनुष्यगतित्वं, दुर्लभमार्यमहीतलजन्म । देवगुरुक्रमपङ्कजसेवा, बोधिमणेरिह दुर्लभयोगः ॥५४॥ विप्राक्षयूतधान्यं युगमणिरजनीनाथपानं तु कूर्मश्चक्रं स्तम्भः किलैभिर्दशभिरतितरां सारदृष्टान्तजातैः । मानुष्यं दुर्गमं यत्कथितमृषिवरैरागमे वीतरागैस्तद्यत्नं बोधिरत्ने कुरुत भविजना! मोहपाशं विमुच्य ॥५५॥ त्यज मोहमतिं भज बोधिरतिं, नम साधुपतिं कृतदेवनतिम् । कुरु दोषहतिं जहि कामगति, धर धर्मततिं गतजन्ममृतिम् ॥ ५६ ॥ लक्ष्मीस्तरङ्गतरला मघवद्धनुर्वदेहं च जीवितमहो! अचिरप्रभावात् । रामाक्षिकूणितमिदं तु विषाक्तबाणस्तहोधिरत्नममलं हृदये निधेहि ॥ ५७ ॥ इति बोधिभावना संपूर्णा ॥ ११ ॥ mariabeas Jain Education Inter For Privale & Personal use only TEtaw.jainelibrary.org
SR No.600074
Book TitleUpdesh Shataka
Original Sutra AuthorVimalsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages28
LanguageSanskrit, Hindi
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy