SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ [२२] उपदेश शतकम ॥ अथ सप्तमो यतिधर्मः॥ सत्यादित्यो नयांशुर्जिनपतिवदनादुद्गतस्तूदयादमिथ्यात्वध्वान्तपति प्रतिदिशमतिहशोभयन् नव्यपद्मम् । S/मायारात्रिं निरस्यञ्शुभरुचिदिवसं दर्शयंश्छोटयन्यस्तिर्यकण्ठप्रबन्धं विरचय मनसा सेवनां तस्य नित्यम्॥८६॥ नीवृत्स्वाकृतिनामरूपमुपमा योगः प्रतीत्यर्जुता, भावश्च व्यवहारसम्मतमिति प्रज्ञापनायां दश । भेदा ये कथिता हि सत्यवचसो ज्ञात्वैव तान् ब्रूयतां, भव्यैः सत्यविचक्षणैर्भगवतो निर्देशकारैर्जनैः॥ ८७॥ क्रोधादिनिःसृतवचो भवपातहेतुः, पाषाणखण्डमिव वारिनिधेरधस्तात् । सत्यं शमप्रभवमूर्ध्वगतेनिमित्तं, तुम्बीफलं पयसि शुष्कतरं यथैव ॥ ८८ ॥ एकं सत्यं भवाम्भोधितरणवहनं मोहपाशापहारि, प्राणित्राणं तनुत्रं सुभटकरगतास्युत्थभीतेरिवाजौ । साधुः संविग्नपक्षी व्रजति शिवपुरं सत्यवाहेन शीघ्रं, भ्राम्येत्संसारकक्षे निखिलनियमभृत्तद्विना व्यर्थमत्र॥८९॥ इति सत्यनामा यतिधर्मः सप्तमः समाप्तः ।। Jain Education Intemations For Privale & Personal use only www.jainelibrary.org
SR No.600074
Book TitleUpdesh Shataka
Original Sutra AuthorVimalsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages28
LanguageSanskrit, Hindi
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy