Book Title: Updesh Shataka
Author(s): Vimalsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपदेश
शतकम्
अथ ग्रन्थप्रशस्तिः ॥ श्रीआनन्दाभिधाना विमलपदभृतः सत्तपागच्छसूर्यास्तेषां चन्द्रः पदेऽभूहिजयपदधरो दानसूरीश्वरश्च ।। श्रीमद्धीराभिधानःपुनरपि सविता चोद्गतो ध्वान्तलोपी,साहिश्रीअक्बरेण प्रकटितमहिमा दुर्जनाम्भःप्रणाशात श्रीसेनश्वेतवाजी धृतविजयपदो देवसूरिदिनेशः, सूरास्ते श्रीप्रभाख्यो मृगभृदभिनवोऽभूत्तमोध्वंसकारी। । जातः श्रीज्ञानसूरिविमलपदरविर्योतितार्हत्पथाग्रः, श्रीमत्सौभाग्यवाहीं रुचिरगुणधरः सूरिमुख्यो बभूव॥१०३॥ प्रोद्भूतः पदृसूर्यः सुमतिजलनिधिः सूरिराजस्तपस्वी, यावजीवोज्झिताज्येतरविकृतितपोवर्धमानाख्यधारी ।। संविमो भिक्षुकोऽभूदिह च कलियुगे धन्य एवापरोऽयं, श्रीसिद्धाद्रौ प्रतिष्ठाकृदपि बहुगुणः सङ्घभाग्येन जातः॥
गीतार्थो ग्रन्थकर्ता विजयपदपरः श्रीयशोवाचकेशो, यः सत्संविग्नपक्षीतिबिरुदविबुधस्तर्कसंपर्कबुद्धिः। Salन्यायाचार्यस्तु काश्यां द्विजकृतमहिमो लब्धविद्याप्रतिष्ठस्तत्साहाय्यप्रदानान्मुदितजनपदोऽभून्मुनिः सिंहशूरः॥
॥१०३॥
Jain Education International
For Privale & Personal Use Only
Mainelibrary.org

Page Navigation
1 ... 24 25 26 27 28