Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 15
________________ "रावाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ॥ इति । आप्तोक्तत्वं च महाजनपरिग्रहात्संवादिजातीयत्वाद्वा सुग्रहमिति विपश्चितमन्यत्र ॥ ४ ॥ ननु किमिह कालविलम्बोचितप्रयासकारिणा सूत्राभ्यासेनाहिंसोपायेनैव पिण्डविशुद्धयेषणादिना परिणामविशुद्धया निस्तारोपपतेस्तावन्मात्रपरिज्ञानस्य च स्वच्छन्दतयाऽप्युपपत्तेः किं गुरुकुलचासादिप्रयासेनेत्याशङ्क चारपरिणामोवि अणियमा आणाबज्झो ण सुंदरो भणिओ। तित्थयरे बहुमाणासग्गहदुट्ठोत्ति तंतंमि ॥ ५ ॥ आज्ञाबाह्यः स्वेच्छामात्रप्रवृत्तिः, परिणामोऽपि प्रस्तावाज्जीवरक्षणादिविषयशुभान्तःकरणपरिणतिरूपोऽपि, नियमाभिश्चयेन, न सुन्दरः कुशलानुबन्धी, भणितः प्रतिपादितः, तीर्थकरे आज्ञादातरि सर्वज्ञे, बहुः स्वात्मापेक्षया बलीयान् मानो नमनं बहुमानस्तद्विपरीतोऽबहुमानोऽभक्तिपरिणाम इति यावत् ततो योऽसङ्गइस्तदाहितविपर्ययवासनारूपस्तेन दुष्टः, इति हेतोः, तन्त्रे भगबस्प्रवचने । न हि यो बद्वचननिरपेक्षः प्रवर्त्तते स तत्र बहुमानवान् भवति । यथा कापिलादिः सुगतशिवादौ । जिनवचननिever गुरुकुलवासादिपरित्यागेन शुद्धपिण्डेषणादिकारी स्वच्छन्दसाधुरिति न भवति भगवद्बहुमानी, न च तद्वासनाविरहितः शुभोऽपि परिणामः परमार्थतः सुन्दरः पङ्काविलजलस्थानीयत्वेन विशुद्धचनङ्गस्वात् । यदाहु: " वचनाराधनया खलु धर्मस्तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ १ ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 194