________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता
। नःपर्याप्तिनिबंधनत्वात् , यत एवं. तस्मादिह धर्मसामय्या विचारे तैः संमूर्छिममनुष्यैरसंख्यैरपि नाधिकारः, आयुष्मत्त्वेन सचेतनत्वेन च गर्नजानामेव तदधिकृतत्वात्. ते च संख्येया
एवेति गाथार्थः. ॥ ११ ॥ एवं मानुष्यं पुर्खनमुक्त्वाऽथार्यक्षेत्रस्य दुलनतामाह२५४ ॥ मूलम् ॥-पत्तेवि माणुसत्ते । आरियखित्तेसु फुलहो जम्मो ॥ सपणवीस आरिय
-देसा जरहंमि मगधार ॥ १२ ॥ व्याख्या-उत्तानार्था. नवरमाराद् पूरेण हेयधर्मेन्यो याता आर्यास्ते च द्विधा झछिपाता अझद्धिप्राताश्च, तत्र शकिपाताः षोढा तद्यथा-तीर्थकर १ चक्रवर्ति ५ वासुदेव ३ वलदेव ४ चारणमुनि ५ विद्याधराः ६. अधिप्राप्ताश्चार्या नवधा-देत्र १ जाति ५ कुल ३ कर्म ४ शिटप ५ भाषा ६ ज्ञान प्रदर्शन ७ चारित्रार्यन्नेदात् ए. एषां तत्वार्थः श्रीप्रज्ञापनातो नुसतव्यः. इह तु देवा रेवाधिकारः ॥ १५ ॥ अथायदे. शानामग्राहमाह
॥ मूलम् ॥ मगहंगवंगकासी। कलिंगकुरुकोसला कुसट्टा य ॥ जंगलवछ विदेदा । | पंचालसुरहसंदिग्ना ॥१३॥ मलयबसिंधुवेई । वरामदसन्निनंगिवेट्टा य ॥ लाटा य सुरसेणा |
For Private and Personal Use Only