Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मारोऽथ । कन्यां बंधुमतीति तां ॥ उत्तिष्टते पुरो जोगा। जोगिनां नश्यतामपि ॥ ४५ ॥ उप रोहिण्येव विधुः साकं । तया वासकमेककं ॥ विधाय स प्रगेऽचाली-नितिन हि सहिषां चिंता ॥ ४६ ॥ प्रांतग्रामं गतः श्रुत्वा । रुझान् दीर्घनरैः पथः । उत्पथेन चलनाप । मापपुत्रोम३४ हाटवीं ॥ ४ ॥ तृषयाकुलितस्तत्र । प्राहिणोन्मित्रमंनसे ॥ वटबाये स्वयं लीनो। मीनो वारीव स स्तिः ॥ ४० ॥ सरसः सरसं वारि । मंत्रीसुर्यावदानयत् ॥ तावदीर्घजटै रुधः । स मेघोऽवग्रहैरिव ॥ ४ ॥ तत्संकेतात्तृषात्तोऽपि । रंहसा खंजयन् मृगान् ॥ नानारण्यान्यतिकामन् । कुमारः प्रपलायत ॥५॥ कुक्कृरेष्विव सिंहस्य । शक्तिरेषु न जाति मे ॥ इत्यसो नित्यशोयर्योऽपि । नाजूदीर्घनटाननि ॥५१॥ घ्यहं ब्रांत्वा तृतीयेऽहि। तापसं तापसंकुलः ॥ पुरः सर श्वालोक्य । सद्वृत्तं मुमुदेतरां ॥ ५५ ॥ पूर्व मृदुगिरा पश्चा-त्पयसा परितोषितः ॥ मात्रेव बालस्तेनासौ । स्वमाश्रममनीनयत् ॥ ५३॥ समस्तपुनशृंगारो। दधानः प्रकटा ज टाः ॥ पुरः कुलपतिस्तेन । न्यग्रोध श्व वीदितः ॥ ५४॥ स्नेहेन जनकस्यासौ । ववंदे ब्रह्म|| सूनुना ।। पुत्रप्रेम्णा तमालिंग्य । सोऽप्यानंदयदाशिषा ॥ ५५ ॥ पृष्टश्चागमने हेतुं । स्वकथां ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209