Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उप०
चिंता०
३५०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमं मन्नाना - देशदर्शन कौतुकी ॥ ७७ ॥ इति प्रोके कुमारेण । जगौ सा स्मेरलोचना ॥ कटाक्षमिईर्षा - र्घ्य दुर्वांबू तन्वती ॥ ७९ ॥ श्रहो जाग्यमहो नाग्यं । प्राणेश यदहयथाः ॥ पुण्यानि तानि पुष्टानि । नूयासुर्दर्शितोऽसि यैः ॥ ८० ॥ को वक्तीदं पुरं शून्यं । यत्र त्वं नाथ वीक्ष्यसे ॥ शून्यां मन्ये महीमन्यां । स्वामिन् या मुमुचे वया ॥ ८१ ॥ जानेऽहं ब्रह्मदत्तोऽसि । कुमार त्वं कलानिधिः ॥ विद्धि मां पुष्पचूलस्य । राज्ञः पुष्पवतीं सुतां ॥ ८२ ॥ पिता मां तुभ्यमेवादा - दहं त्वत्संगमोत्सुका ॥ नाट्योन्मत्ताख्यखेटेन । खेती निष्कुटेऽहषि ॥ ८३ ॥ प्रासादमत्र निर्माय । मायाशक्त्यात्र नूतनं ॥ मां मुमोच पुनर्नायं । मद्दशं सोदुमीश्वरः ॥ ८४ ॥ विद्यां साध्धुमसौ धूम - पानाद्वंशालिकां ययौ । विद्या सेत्स्यति तस्याद्य । तक्त्योदयते स मां ॥ ८५ ॥ निर्विघ्नं स मया जघ्ने । कुमार इति जल्पति ॥ कुठारजंगे वीव । नृशोवासा बभूव सा ॥ ८६ ॥ गांधर्व विधिना जावि - स्त्रीरत्नं परिणीय तां ॥ रममाणो निशां निन्ये । सकलां स कलामित्र ॥ ८७ ॥ श्रृणोन्मभ्रूणं प्रात-रसौ व्योमाध्वनि ध्वनिं ॥ क एष ध्वनिरेवं च । तेन पृष्टाज्यधत्त सा ॥ ८७ ॥ नाथ खंमा विशाखा च ।
For Private and Personal Use Only

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209