Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता ३ वीचिनिचयभीषणां ॥ दुर्दशामिव देहस्थां । पुरः कांचन निम्नगां ॥६७ ॥ शेषे सर श्वापद्मं ।। । व्योमेवातारकं दिवा ॥ ददर्शामानुषं तीरे । तस्या नगरमेककं ॥६० ॥ युग्मं ॥ प्रविष्टस्त. दसौ जात-कौतुकोऽपश्यदग्रतः ॥ नारीवृत्तवदत्यंत-गहना वंशजासिकां ॥ ६॥ ॥ वंशजा. लीविगलितौ । स्फुराख निरीक्ष्य सः ॥ कृपाणमकृषत्कोषा-त्पद्मकोशादिवालिनं ॥ ७० ॥ सोऽवाहयदसिं वंश-स्तंबे स्तंबेरमाकृतिः ॥ विन्नं वंशैः सह शिरो-ऽपश्यत्कंप्राधरं पुरः ॥१॥ वयुलीकरणात्कोऽपि । धूमपानरतो नरः ॥ हतो हंत मया मंतु-रिति स स्वमगर्दति ॥ ॥ २ ॥ यहा मम यमस्येव । का कृपेति विचिंतयन् ॥ इतस्ततो ब्रमन्नेष । नंदनोद्यानमै. कत ॥ ३३ ॥ तदंतर्युपतिज्योति-रसहिष्णु मणिमयं ॥ वीदय सप्तक्षणं मंछु । सौधमध्यारुरोह सः ॥ ४ ॥ तस्योपरितले कन्यां । कांचित्कांचनसलविं ॥ रतिरंजारमारूपो-स्थानपसीमिवैवत ॥ ३५ ॥ स्वःस्त्री वैहासिकी हासि । का त्वं चिंतातुरेव किं ॥ इति वीरावतंसेन । तेनोक्ता निजगाद सा ॥ १६ ॥ रूपश्रीकोश कोऽसि त्वं । किमिहागमनं च ते॥ त्वयोदिते स्ववृत्तांते । वक्ष्याम्यनुनिजां कथां ॥ ३ ॥ बाले पंचालनूपाल-कुलांकुरमवेहि मां ॥ इहा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209