Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता ३६० | ऽथ रथारूढे । क गम्यमिति जल्पति ॥ धनावहपितृव्योक्ता । सावग् राजगृहे पुरे ॥ ७ ॥ वाहो स वाहयामास । मगधाननि निर्नयः ॥ तस्याः निःसीमसौंदर्य । धैर्य च हृदि नावयन् ॥ ए ॥ तिष्टंति वज्रपातेऽपि । तृणस्पर्शेऽपि बिन्यति ॥ साहसं साध्वसं चापि । स्त्रीणां किंचिदलौकिकं ॥ ए॥ कालस्य सोदरी शैल-दंतुरां श्वापदातुरां ।। नगाहे कांचिदटवीं । पुरः झापतिनंदनः ॥ १ ॥ सुकंटकः कंटकश्च । तत्र चौरचमूपती ॥ अरुबां तथं मार्गपुमाविव सुसंहतौ ॥ ए ॥ वर्षत्सु विशिखासारै-स्तधीरेषु घनेष्विव ॥ उदस्थायिकुमारेंद्रो । धनुषा तत्समाप्तये ॥ ए३ ॥ शरसंघर्षजाताग्नि-सिझेन वनदेवताः ॥ प्रीणिताश्चौरबलिना । बलिना ब्रह्मसूनुना ॥ एच ॥ जनयोश्चौरसेनान्यो-रथासौ मित्रसारथः॥ रथस्यांके रणांतः । शिष्ये सा रत्नवत्यपि ॥ ५ ॥ निश्चिंते ब्रह्मतनये । शयाने सुखनिजया ॥ प्राप्य प्रातर्नदी रथ्यो । तुरगौ तस्य तुः स्वयं ॥ ए६ ॥ वेगाधिक्येन निद्रालुः । सहसा स्खलिते रथे ॥ गतनिद्रः कुमारेंद्रो। न रथे मित्रमैदत ॥ ए ॥ गतः स्यादनसे क्वापी-त्याहृत्तारस्वरेण तं ॥ अनाप्तप्रतिवाग्रक्त-क्विन्नां धूर्वीमलोकत ॥ ए ॥ तत्कणं मूर्बितो लब्ध-संज्ञश्च व्यलपत्तरां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209