Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुप ३६५ । स्युना पातितो रथात् ॥ ४३ ॥ रुधिराघाणमत्ताश्वे । रथे सत्वरचारिणि ॥ मयि सीने पुमां-1 तश्च । निराशास्तस्करा ययुः ॥ ४ ॥ अतीत्योत्पथचारेणा-रण्यानी ग्रामग्रामतः ॥ प्रवृत्ति चिंता प्राप्य ते ग्रामा-धिपादिह समागमं ॥ ४५ ॥ कुमारोऽथान्यधान्मित्र । वदास्मानिरपौरुषैः ॥ एवं रंकैरिव स्थेयं । शत्रुत्रस्तैः कियश्चिरं ॥ ४६ ॥ यत्रांतरेऽस्मिन्नगरे-ऽकस्मात्कोलाहलाकुले ॥ दत्तकर्णः कुमारेंद्रः । शुश्रावेति जनध्वनि ॥ ४ ॥ मृणींस्तणीयन कदली-दली. यन्नसिपंजरं ॥ मुस्तास्तंबमिवोन्मूख्या-लानं धावत्यसौ छिपः ॥ ४ ॥ बालेयं तृणपूलीव । क्लीवदृग्जग्रसेऽमुना ॥ कोऽप्यस्यारक्षको नास्ति । ही निर्वीरा वसुंधरा ॥ ४ ॥ तत् श्रुत्वा सत्वरं सत्व-रंगतो नागमन्यगात् ॥ थाहास्त च कुमारस्तं । योधुमुझतदोर्युगः ॥ ५० ॥ जिहेषि किं न कन्यायां । पाप व्यपारयन् करं । चेत्सामज समर्थोऽसि । तदेहि पुरुषोऽस्म्यहं ॥ ५१ ॥ हतो वैदेशिको इंते-त्याकंदमुखरे जने ॥ त्यक्त्वा बालामधाविष्ट । हि पस्तंप्रति निःकृपः ॥ ५५ ॥ सदन्यस्तः पटुस्थामा । वामावर्त परिमन् ॥ ञमयित्वा चि|| २ मेद-स्विनं सोऽखेदयद् छिपं ॥ ५३ ॥ थारुह्य दत्तदंताहि-दंतिनं केसरीव सः ॥ उरु. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209