Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
नप० । मधूत्सवेऽन्यदा दास्या । दत्तं कुसुमकंदुकं ॥ निरीक्ष्येदृहमजादं । कापीत्यूहां बभूव सः ॥ ॥
॥ ७ ॥ जातिस्मरः स्मरन् पंच । पूर्वजन्मानि नृपतिः ॥ दृष्टपूर्वीदृशं देव-जवे स ध्यातवानिति ॥ नए ॥ तं पूर्वजवसोदर्य । स सस्मार यथा यथा ॥ तथा तथा मनस्तस्या-जव. त्तत्संगमोत्सुकं ॥ ए॥ अथोपलब्धये तस्य । श्लोकार्धमिति सोऽपठत् ॥ साख दासौ मृगौ हंसौ । मातंगावमरौ तथा ॥ १ ॥ राज्या बनते योऽमुं। श्लोकाध पूरयेदिति ॥ राज्ञोक्त सा समश्याभू-प्रियातोऽपि प्रिया नृणां ॥ ए॥ हिपथैव समश्याभूत् । परं तस्या अपूरपात् ॥ पौराश्चतुष्पदा जाता--स्तेषां मौख्यं हि लक्षणं ॥ ए३ ॥ श्तश्च स हि चित्रात्मा । संजातो धनिनः कुले ॥ श्रीषु स्त्रीषु च वैराग्यं । जातजातिस्मृतिययौ ॥ ए४ ॥ पित्रोरनुज्ञ. या प्राप्य । चारित्रं चारुधीरसौ ॥ भूतले विहरन्नाप । कांपिढ्योद्यानमन्यदा ॥ ५ ॥ श्लोकार्धमुञ्चरंतं । विद्यामिव पुनः पुनः ॥ तत्रारघहिकं कंचि-देकचित्तं ददर्श सः॥ ए६॥
एषा नौ षष्टिका जाति-रन्योन्यान्यां वियुक्तयोः ॥ इति तं पूरयामास । श्लोकं जातिस्म|| रो मुनिः ॥ ए ॥ संपूर्ण माहितः श्लोकं । मुनींजेणारघटिकः ।। कूपं मुक्त्वा ययौ भूपं ।
For Private and Personal Use Only

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209