Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
www.kobatirth.org
उप०
३६५
त्याख्यां | कार्यसिद्धिमिव त्वदात् ॥ ६५ ॥ स मैत्रीं मित्रपुत्रत्वा--प्रमना न मनागपि ॥ तुवयंश्चतुरायास्मै । चतुरंगां चमूं ददौ ॥ ६६ ॥ पुष्पचूलः कणेरुश्च । धनुर्मंत्री श्वरश्व सः ॥ चिंता ब्रह्मदत्तं तदा जेजुः । काले दीपमित्र श्रुतः ॥ ६१ ॥ चलाचलचमूचाल - चालिताचलचूलकः ॥ चचाल प्रतिपंचाल | चौलनेयोऽचलद्वचः ॥ ६८ ॥ अथ दूतमुखेनैवं । दीर्घः कटकमन्यधात् ॥ अस्मासु बालमित्रेषु । कोऽयं ते युद्धमंवरः ॥ ६ए ॥ डूतेनैवावदत्सोऽपि । मित्राय मित्रनंदनं ॥ स्वस्थाने स्थापयतः कि- मुपलभ्यामहे त्वया ॥ ७० ॥ सख्यं ब्रह्म क्षितीशेन । यादृशं त्वमपालयः ॥ न्यायस्यैकसमानत्वा -- तादृग्वयमपि त्वया ॥ ७१ ॥ बालस्त्रीघातमित्रान्य-धनस्त्री द्रोह लक्षणं ॥ पंचाल मित्र पंचाल - मद्य मित्र विमोच्यसे ॥ ७२ ॥ अथ जालेरिवानीकै — ब्रह्मभूर्धीवरोऽरुणत् ॥ सदीर्घमपि कांपिल्यं । सग्राहमिव पल्वलं ॥ ७३ ॥ स्वांगराक्षमे सार - मंत्रे सन्निहिते सुते ॥ बलहकू चुलनी जीता। शाकिनी वात्यजत्पुरं ॥७४॥ सूर्यांशुनिरिव कांत - स्तत्सैन्यैर्दीर्घ भूपतिः ॥ निर्यियासुः पुरात्कोल -- कुणस्तल्पा दिवानवत् ॥ १५ ॥ यो यो दीर्घजटो मीन । श्वाब्धेर्निर्ययौ पुरात् ॥ स स ब्रह्मजुवो योधै— कोटे वि
Shri Mahavir Jain Aradhana Kendra
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209