Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 200
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० संदंशकाक्रांत-कंठं कुंठमदं व्यधात् ॥ ५४ ॥ वशीकृत्यांकुशेनाथ । नरनाथगृहं गतः ॥ सो-|| ऽबनाद् छिपमालाने । स्तंने बालमिवोहतं ॥ ५५ ॥ तत्रैत्य कौतुकी भूप-स्तं वीक्ष्यावग्म हाजनं ॥ सिंहः पौरो रविप्रेदयो । विधुर्नीरंकुरेष कः ॥ ५६ ॥ मुखं चंडसखं कीर्ति-स्तन३७२ सान्ययुजो जुजौ ॥ उरः सरित्तटव्यूढं । तेजस्त्वस्य गतोपमं ॥५॥ उक्त धनावहेनाथ । तच्च रित्रे यथातथे ॥ ददौ तस्मै नृपः कन्या । भूयसीः पारितोषिकैः ॥ ५७ ॥ तटिनीतिरिवांजोधि-लतानिरिव भूरुहः ॥ तारानिरिख तारेश-स्ताभिळजे स भूपभूः ॥ ५५ ॥ प्रीतैः पदे पदे पौर-र्गीयमानगुणोत्करं ॥ ब्रमयत्यंचलं काचि-जरत्यूचे तमन्यदा ॥ ६० ॥ पत्तने वित्तनेतास्मिन्नस्ति पुण्यजनप्रियः ॥ श्रेष्टी वैश्रमणो नाम । चित्रं नातः कुबेरतां ॥६१ ।। तत्पुत्री श्रीमती नाग-कराया मोचिता त्वया ॥ तदादीति पुन्नाग । सा तवैव करग्रहं ॥ ॥ ६ ॥ ततस्तामुपयेमेऽसौ । श्रेष्टिना विहितोत्सवः ॥ सुबु मत्रिणः पुत्रीं । नंदां वरधनुः पुनः ॥ ६३ ॥ तो क्रमाद्विक्रमाधिक्या-ख्याति दितितले गतौ ॥ अभियावनियोगाढयौ || । काशी पुरमुपेयतुः ॥ ६४ ॥ काशीशः कटको ब्रह्म-पुत्राय परमोत्सवैः॥ कन्यां कटकव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209