Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 204
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपत चिंता साम्राज्याजिघृक्षया ।। ए ॥ यावन्मध्येसनं श्लोकं । सोऽपाठीदशाशयः ॥ तावत्प्रमोदा- || कुलितः । मापतिः प्राप मूडनां ॥ एए ॥ हन्यमानोऽथ सामंतैः । सोऽरटन्मां विमुंचत ।। ममोच्चाटनमंत्रोऽयं । प्रदत्तः खयु साधुना ॥ ४० ॥ स्वस्थीजूतोऽथ भूपालो। दत्वास्मै पा. ३० रितोषिकं ॥ तेनैव दर्शिताध्वागा-दुद्यानं सपरिछदः ॥१॥ चिरात्स बांधवालोक-हर्ष रुद्धमना नृपः ।। मुनिमानम्य शुभाव । धर्मतत्व किरं गिरं ॥ २ ॥ प्रतापानिज्वलहेषिशलजा सुलभाः श्रियः ॥ एक एवांगिनां धर्मः । शर्महेतुः सुर्लनः ॥३॥ मानुषं प्राप्य दु:प्रापं । ये धर्म स्युः प्रमहराः ॥ प्रांते शोचंति ते प्राप्त-च्युतसिहरसा श्व ॥ ४॥ मनुष्यद्रोः फलं फल्गु । विषयाः संयमः पुनः ॥ पेशलं फलमित्याहु-स्तदशास्तत्त्वं गृहाण नोः ॥५॥ अथोचे नूपतिव्रतः । सौख्येचैः क्रियते तपः । प्राप्तसौख्यास्तु तस्कुर्युः । किमुबाधा श्वौषधं ॥ ६ ॥ बंधुराः सिंधुराः श्यामा । रामा अनिधनं धनं ॥ देवाः सेवाकृतस्तत्किं । यहाजाय जजे तपः ॥ ७॥ असंदिग्धसुखं राज्यं । ससंदेहसुखं व्रतं ॥ बलाबलविधिज्ञोऽसि । ग्राह्य || त्याज्यं च किं बुधैः ॥ ७॥ तत्पंचजन्मसोदर्य । व्रतं त्यज पुरं जज ॥ प्राज्यं राज्यं विनज्या- || For Private and Personal Use Only

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209