Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
अप | था ॥ प्रावर्तत व्यवस्थानि--(पशुधर्मों यथा मिथः ॥ २७ ॥ कुटुंबे कैरव श्च । प्रातर्विचा- ||
यतां गते ॥ विमंवितोऽमुना सोऽह-मित्यकुप्यन्नृपे हिजः ॥ १॥ तद्रोहचिंतासायेपः ।
सोऽपश्यन्नगराबहिः ॥ जावालं तरु पत्राणि । काणयंतं दृषत्कणैः ॥ २२ ॥ नविष्यत्यमुना भू३१२ || प-वैरनिर्यातनं मम ॥ध्यात्वेति तमगौरव्यं । गौरवेण जगाद सः ॥ २३ ॥ गजारूढो धृ.
तबत्रो । राजमार्गेण याति यः ॥ त्वं तस्य गोलिके क्षिप्त्वा । चकुषी आकृषः सखे ॥ २४ ॥ धनदानेन मानेन । द्विजेन परिवर्तितः ॥ मिति प्रतिपेदे स । पशुपालेषु का मतिः ॥२५॥ सोऽथ कुड्यांतरे क्वापि । कुड्यमत्स्य व स्थितः ॥ पाश्वचारिणि चक्रेशे-चिराचिकेप गोसिके ॥ २६ ॥ हाद चेदक्षि नास्त्यस्य ।तदाब निःप्रयोजने।। श्तीवगोलिकास्पर्शा-त्तस्य नेने निरीयतुः ॥७॥ मृता धृता गताः सुप्ताः । वीणा मत्ता चामराः ॥ अंगस्था नररनुस्तं । हंत कः कर्मणां प्रजुः ॥ २७ ॥ अंगरदैनिरीदयासौ । पशुपालो गले धृतः ॥ ताड्यमानोऽवदहि । मूलमन्याय भूरुहः ॥ ॥ स्फुरत्कोपेन नूपेन । सकुटुंवोऽपि स हिजः॥ क्षणानिजने का वेला । जोगिनो नेकघातने ॥ ३० ॥ क्रोधदावानलस्तस्य । नूनृतः कठिनात्मनः
For Private and Personal Use Only

Page Navigation
1 ... 204 205 206 207 208 209