Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 196
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ३६५ उप० मृत्युः शुचातुरः ॥ जाग्रदाग्रहतो ग्रामे-शस्य तत्र निशि स्थितः ॥ १० ॥ तृतीययामे ग्रा. मेऽत्र । प्राप्तांश्चौरान् स भूयसः ॥ लीलया दसयामास । घरटश्चणकानिव ॥ ११ ॥ कथंचि. दनुगछतं । निर्वर्त्य ग्रामनायकं ॥ सोऽगात्पुरं राजगृहं । हिपो राजगृहं यथा ॥ १५ ॥ विश्रामाई बहिरसौ । प्रविष्टस्तापसाश्रमं ॥ मुमोच न्यासवत्तत्र । दयितामुपतापसं ॥ १३ ॥ पुरं च प्रविशन् वर्य-वेश्मवातायनस्थिते ॥ अपश्यत्कन्यके मूर्ते । स्वर्जुलोकश्रियाविव ॥ १४ ॥ ते तमित्यूचतुर्मुक्त्वा । यऊनं प्रेमनाजनं ॥ अगास्तदा सदाचार-सार तत्किं तवोचितं ॥ ॥ १५ ॥ सोऽज्यधारको जनः प्रेम-पात्रं तं च कदात्यजं ॥ के युवां कः पुनरहं । ततस्ते प्र. त्यवोचतां ॥ १६ ॥ यत्रागड यथा वच्मः । सोऽथ तहमाविशत् ॥ प्रीणितः स्नानपानायै -स्ताज्यामेवमनापत ॥ १७ ॥ अस्ति वैताढ्यनामाजि-नवकूटोऽपि सप्रियः ॥न च पुर्वर्णतामेति । श्वेतधातुमयोऽपि यः ॥ १७ ॥ तत्रास्ते दक्षिणश्रेण्या । नगरं शिवमंदिरं ॥ तत्रा चूज्ज्वलनशिखो । राजा विद्याधरेश्वरः ॥ १५ ॥ प्रिया विद्युछिन्वा तस्य । विद्युधारिमुचो यथा | ॥ नाव्योन्मत्तस्तयोः पुत्रः । प्रकृत्या स्त्रीषु लोयुपः ॥ २० ॥ श्रावां खंमा विशाखा च । तस्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209