Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६१ ..in सखे रुषेव मां सुप्तं । विहाय व गतो जवान् ॥ एए ॥ हुं ज्ञातं मित्र नमोऽसि । जुक्त्वा || तास्ताः सहापदं ॥ धरीभूतोऽसि तेन त्वं । मत्तोऽद्यापि ध्रुवापदः ॥ ३० ॥ विरहो दुःसहचिंता स्तेऽभू-न्मनागपि मया पुरा ॥ विमना किमनापृच्छ्य । पूरं गलसि सांप्रतं ॥ १॥ नाद्यापि पैतृकी राज्य-लक्ष्मीरासादितास्ति सा ॥ मुंचन्मामेवमस्थाने। मित्र न त्रपसे कथं ॥५॥ मित्रोदयेऽप्यमित्रोऽहं । तमसा पूरितोऽस्मि ही ॥ यः सुनिके बुजुरातः । स जीवति कियचिरं ॥३॥स प्रेयस्या सुबुध्येव । क्रंदनेवमबोध्यत ॥ धीर मा धीरतां मुंच । शांतं शांतममंगलं ॥ ४ ॥ क्वचित्तवैव कार्येण । मंत्री संजाव्यते गतः ॥ न हि तस्यापदः शंक्याः। सोऽपि मित्रं तवैव यत् ॥ ५॥ नात्र स्थातुं चिरं युक्त-मरण्यरुदितेन किं ॥ स्थानप्राप्त्या पु. नर्विष्वक् । क्रियते तन्वेषणं ॥ ६ ॥ ततो मगधदेशस्य सीमग्रामं जगाम सः ॥ सदाकृतिरिति ग्रामे-शेन निन्ये स्ववेश्म सः ॥ ७॥ किं शोकार्त श्वासीति । पृष्टस्तेन जगाद सः॥ सखा मे चौरसंग्रामे । ग्रामेश काप्यगादिति ॥ ७॥ सोऽपि प्रत्ययितैः पुंनिः। शोधयित्वा| खिलाटवीं ॥ सब्धमेकं कुमाराय । रुधिराज शरं ददौ ॥ ए ॥ स बाणालोकनिर्णीत-मित्र- ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209