Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प
मंत्रीपुत्राय । दत्वा बुडिलसेवकः ॥ प्रेक्षमाणे कमानाथ-पुत्रे व्यावर्तत दणात् ॥ ७ ॥
हारः क एष मत्स्वामि-नामांको लेख एष कः ॥ इति ध्यातं वरधनुं । सैवोपेयाय तापसी चिंता ॥ ७ ॥ दत्वाशियं तयो रत्न-वत्या वृत्तं निवेद्य च ॥ अवाप्तप्रतिलेखा सा। मंत्रिपुत्रान्य३५ए
वर्तत ॥ ए ॥ तल्लेखवीक्षणोद्भूत-हृदेखः दमापभूरपि ॥ तं तापमाप यत्रापश्चंदनान्यप्युदासते ।। Gorतौ शोधयति कौशांबी-पतौ दीर्घनिदेशतः ॥ अगोपायनिजे धानि । सागरः सारनांमवत् ॥ १ ॥ पुरी परिजिही— तौ । सायायत्वान्निशामुखे ॥ मार्ग संप्रेषयामास । कियंतमपि सागरः ॥ २ ॥ सागरे वलिते यांतौ । तौ वनांतरपश्यतां ॥ तारामिव दिवः श्रस्तां । कांचिद् द्युतिमती कनी ॥ ३ ॥ स्वःस्त्रीनिरिव युद्धेनुः । शस्त्राकीर्णे रथे स्थिता॥ लग्ना किमीयती वेला । युवयोरिति सावदत् ॥ ४॥ श्राव को सुत्रु वेत्सीति । कुमारेणोदिता जगौ ॥ दोषापि दंतद्युतिनि-दर्शयंतीव सादिनं ॥ ५ ॥ लवहिरहसंतप्तां । यवस्तुष्टोऽज्यवत्त मां ॥ धवस्तव वनछाया-मद्य संगस्यते निशि ॥ ६ ॥ स एव ब्रह्मदत्तोऽसि । विजि रत्नवती च मां ॥ एह्येहि रथमारोह । मारो हंति त्वया विना ॥ ७ ॥ कुमारे ।
For Private and Personal Use Only

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209