Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता
३५७
थामथ स्वेष्ट-मित्युदित्वा जगाम सः ॥ ५५ ॥ युग्मं ॥ तान् जेष्यामीति जल्पतं । कुमारं || मंत्रिमूर्जगौ ॥ सिंहस्येव श्वजिः स्वामि-नेभिः कस्तव विक्रमः ॥५६॥ निंद्या इनमिवो. न्मत्तं । समये दीर्घमेव तं ॥ इति तस्य गिराचाली-त्कुमारस्तादृशां क नीः॥ ५७ ॥ गहनेनाध्वना यांतौ । गमिकाध्यायिनाविव ॥ तो कौशांब्यां गतौ वार्ता-विनोदाविदितश्रमौ ॥॥ वने सागरदत्तस्य । श्रेष्टिनो बुडिलस्य च ॥ अपश्यतां रणं रोष-ताम्रयोस्ताम्रचूमयोः॥ एतौ स्वस्खस्वामिना लक्ष-पणबंधेन योधितौ ॥ चंचुपातैनखवाते-युयुधाते मि. थश्चिरं ॥ ६० ॥ तरुणं वीणतारुण्यो । विक्रांतं हीनविक्रमः ॥ कुक्कुटं सागरेज्यस्या-जयदबुछिलकुक्कुटः ॥ ६१ ॥ सागरं मंत्रिभूः प्रोचे । त्वत्पक्षी पक्षिणामुना ॥ किं फणी गोनसे. नेव । जिग्ये जात्योऽप्यजातिना ॥६५॥ सागरानुज्ञया तस्य । पश्यन् पादौ कुपक्षिणः॥ कीना शमासुरीश्वदणा । अयम्शुचीरबोधि सः ॥ ६३ ॥ तद् ज्ञात्वा दुर्यशोजीरु-स्तस्मै बश्रममन्यत ॥ लक्षाधं बुद्धिलः सोऽपि । कुमारं तदजिज्ञपत् ॥ ६४ ॥ शूचीः शल्यमिवाकृष्य । पदयोः पक्षिणः क्षणात् ॥लघुहस्तः कुमारस्तौ । पुनर्योधुमढौकयत् ॥६५॥ हेलया हीख
For Private and Personal Use Only

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209