Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 192
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता || यामास । विपदो जात्यपक्षिणा ॥ न घुलकोद्योतवञ्चद्म-जयः वचन शाश्वतः ॥ ६६ ॥ ॥ खागारं सागरो निन्ये । रथमारोप्य तावथ ॥ अनीष्टभोगसंयोगा-तत्र तो तस्थतुः सुखं ॥ ६७ ॥ श्तश्चात्र पुरे श्रेष्टी । धनप्रवर श्त्यनूत् ॥ ऊर्ध्वं तस्याष्टपुत्राणां । जझे रत्नवती सु. ३५०|| ता ॥ ६ ॥ सा खर्वितशचीरूप-गर्वा निर्वाणशैशवा ॥ आरराध वने यदं । प्राप्तुकामा वरं वरं ॥ ६ए ॥ श्राख्यद्यदः प्रसन्नस्तां । पुत्री देवादिदति यः॥ श्रीवत्सांकः सुहृयुक्त-स्वसालोः कुकुटाहवे ॥ ७० ॥ स नावी सार्वनौमस्ते । नविष्यत्यचिरात्प्रियः ॥ श्रुत्वेति मुदिता यदं । सा विशिष्य न्यषेवत ॥ १ ॥ बंधुकुक्कुटयुद्धे तं । तदा वीक्ष्य हृदीश्वरं ॥ विरहा नलदग्धांगी । क्वापि प्राप न सा धृतिं ॥७॥ मयि कामामया या-मयं मुक्तामयः किमु ॥ इति कंगध्धृतोत्कंठा । सा हारमुदतारयत् ॥ ३३ ॥ आर्यपुत्रस्य मित्राय । देह्येतमिति वादिनी ॥ सह लेखेन तं हारं । सा तापस्याः करे ददौ ॥ ४ ॥ लदाधं बुद्धिलः प्रैषी-तदान. त्येन मंत्रिणे ॥ तौ यांतो स्वामिकार्येण । संयुज्येतेस्म वर्मनि ॥ ५ ॥ बुद्धिलानुचरं वी. क्ष्य । स्वतः सत्वरगत्वरं ॥ हस्ते तस्यार्पयत्प्रीत्या । हारं लेखं च तापसी ॥ ६ ॥ तत्सर्व For Private and Personal Use Only

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209