Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंताणा
नप०
| ॥ अस्या दाहः कणेऽमुष्मि-ननीय महीजुजः ॥ ४ ॥ तत् श्रुत्वा स न्यवर्तिष्ट । विश्व
स्तो मयि लिंगिनि ॥ यदाहुः सर्वदंनेषु । तदनं सुदुस्तरं ॥ ४५ ॥ प्राक्प्रीत्या पुरुषः प्रोचे
।। जनन्यारक्षको मया ॥ शबेनानेन सानोमि । विद्यां यद्यनुमन्यसे ॥ ६ ॥ मोमित्युक्तवता ३५६ तेन । सममादाय मातरं ॥ सौरनेयामिवाकर्ष । बहिश्चांमालपाटकात् ॥ ४ ॥ गत्वा पितृ
गृहं साय-मकार्ष मंगलादिकं ॥ प्रत्येति न विना दंनं । लोकः प्रायो बहिर्मुखः ॥ ४ ॥ पूर्देवीन्यो बलं दातुं । तन्मित्रं प्रैषमातुरः । मातुरास्येऽपरां क्षिप्त्वा । गुटिकां तामचेतयं ॥ ॥४ए ॥ अनिबंध स्वमावेद्य । निवार्य रुदतीं च तां ॥ स्कंधमारोप्य वेगेन । कञ्चग्राममगामहं ॥ ५० ॥ मुक्त्वा तातसुहृदेव-शर्मविप्रस्य तां गृहे ॥ पुनस्त्वां दृष्ट्रमन्नाम्यं । क नु मित्रं विना धृतिः ॥५१॥ नगाद्रिनगरग्राम-समग्रामप्यहर्निशं ॥ वीक्ष्यमाणः कमामय। मायमाग्यरिहागमं ॥ ५५ ॥ अथ तस्मै कुमारोऽपि । निजं वृत्तमवोचत ॥ तयोर्वार्तयतोरेवं । पु. रुषः कश्चिदाययौ ॥ ५३ ॥ बाहुमेऽत्र दीर्घस्य । जटाश्चित्रपटान्विताः ॥ लोका ईदृग्नर ॥ । कापि दृष्टं तयुच्यतां ॥ ५५ ॥ तत् श्रुत्वा तादृशौ वीक्ष्य । युवामह मिहागमं ॥ कुर्वीयाः ।।
For Private and Personal Use Only

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209