Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 188
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता || दीर्घनटव्याधे । रुकोऽपि मृगवत्तदा ॥ कथं मुक्तोऽसि । तेनेति पृष्टो वरधनुर्जगौ॥ २२ ।। शृणु वीर तदा नीरं । धृत्वा नीरजिनीपुटैः ॥ अपीतजल एवाहं । ववखे पदबलात्ततः ॥ १३॥द ष्टोऽहं दीर्घपुरुषैः । परुषं तामितैश्च तैः ॥ क स रे ब्रह्मदत्तोऽस्ती-ति पृष्टो मौनमाश्रयं ॥ ३५४ ॥ २४ ॥ पुनस्तैस्ताड्यमानस्त्वां । व्याघ्राघातं न्यवेदयं ॥ तत्स्थानं दर्शयेत्येनिः । पुरश्चके ब. लादपि ॥ २५ ॥ संकेतं दृष्टिमार्गे ते । कृत्वाहं न्यपतं जुवि ॥ हे भूस्त्वं नौ तदारकः । किं नाद्येतीव जाषितुं ॥ २६ ॥ परिवारदत्तगुलिकां । दिप्त्वास्ये तत्प्रनावतः ॥ निःसंज्ञोऽहं मृतधिया । तेरौनिषि वनांतरे ॥ २७ ॥ गतेषु तेषु गुटिका-माकृषं मुखकोटरात् । नष्टं रत्नमिव दृष्टं । जवंतमहमत्रमं॥२०॥गतश्च कंचन ग्राम। तत्राडा तपोनिधि ॥ वसजागं परिव्राज-माजन्म सुहृदं पितुः ॥ ए ॥ स मया समयागत्य । प्रणतः प्रीतिजाजनं ॥ कुमार कुशलोदंत-मप्रादीत्तातवत्तव ॥ ३० ॥ मयाप्युक्त्वा नववृत्तं । पृष्टो निजपितुः क थां ।। शोकेनापूरित व । निःश्वस्येति जगाद सः ॥३१॥ तदा जतुगृहे दग्धे । दग्धमेकं वपुः ॥ प्रगे ॥ दीघों निरीक्ष्य दुःखाग्नि-दग्धं मेने स्वमेव सः ॥ ३२ ॥ गतरंगः सुरंगामे। वीक्ष्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209