Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 187
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GGIO ३५३|| । मे हि । दायादैः समुदायिन्निः ॥ गज्यान्निर्वासितो जोगी। कीटिकानिर्षिलादिव ॥ ११ ॥ उप० ततः पक्ष्यामिहायातो । ग्रामघातादिकर्मभिः ॥ स्वनृत्यानेव पुष्णाति। कीरनीरे स्तरूनिव ॥ १२ ॥ ऊर्ध्व चतुर्णा पुलाणा-मस्याहं उहितानवं ॥ संहितानामुपायानां । विभूतिरिव भूलुजः॥ १३ ॥ मामसौ धामसौहित्य-स्येत्युचे मुक्तशैशवां ॥ मम सर्वे द्विषो भूपास्तत्त्वं स्वैरं वरं वृणु ॥ १४॥ तदादि सरसस्तीरं । हंसीवादमसेविषि ॥ गतागतकृतो मागें। पथिकांश्च निरैक्षिषि ॥ १५ ॥ मन्मनोऽसिर्मरुतरु-विव पांथेषु निःस्पृहः ॥ नेत्रास्यांहिनिरंजोज-वनेऽलं त्वय्यरज्यत ॥ १६ ॥ मयि योग्यानुरागायां । पिताप्राक्षीन्न ते कुलं ॥ कोकीमयूर्योः सूर्याब्द-प्रीतो कस्तत्कुलेक्षकः ॥ १७ ॥ अन्यदा श्वसुरे धाट्ये । चलिते स सहाचलत् ।। ग्रामे च खुंट्यमानेऽगा-स्कुमारः केलये सरः ॥ १७ ॥ विधायाराम विश्राम-मविश्रामलवारिणि ॥ विशन् सरसि सोडाक्षी-न्मित्रं वरधनुं पुरः ॥ १५ ॥ सोऽनन्त्रादन. ष्ठ्यानं । तं वीक्ष्य मुमुदेतरां ॥ सोऽप्यागत्य कुमारस्य । न्यपतस्पदपद्मयोः ॥२०॥ स रोदन कंठमालंब्य । कुमारमपि रोदयन् ॥ तेनैवाश्वासितश्चाभू-त्कथंचिठचनक्षमः ॥१॥ मित्र । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209