Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंतागा
लन्यायः । कुमारः पर्यणाय्यते ॥ दासेयीं दर्शितप्रीत्या-तणे संपूर्णलक्षणे ॥ ३॥ प्रजि- ॥ ध्ये नव्यनवने । नवोढस्तनयस्तया ॥ दुष्कर्मपरिणत्येव । जंतुर्यमनिकेतनं ॥ २४ ॥ जाग्येनेवांगिनां मंत्रि-पुत्रेणात्यक्तसन्निधिः ॥ जजागार निजागार-मध्ये वार्तारसेन सः ॥ २५ ॥ अजिह्मब्रह्मनद्यावद् । ब्रह्मदत्तः स्वपित्यथ ॥ तावज्ज्वालाकुलं वास–वेश्माक्षत सर्वतः ॥ ॥ २६ ॥ किमेतदिति तेनोक्तो। मातुर्वृत्तं सुहृजगो ॥ संदिप्यांत्यदिने सर्व । सुवक्तेव कथानकं ॥ २७ ॥ यासत्रागारमनास्ति । सुरंगा तातकारिता ॥ त्वत्पदप्रहरकोणी-मिमामित्यप्यबोधयत् ॥ २७ ॥ भूवः पुटं पटं जीर्ण-मिव नित्वा सुहृद्यतः ॥ सुरंगां सोऽविशन्मुक्त्वा । । दासेयी पुर्दशामिव ॥ २ ॥ सुरंगा सा सुरंगासी-न्मातुरप्यधिका तयोः ॥ स्वगर्नमपि निघ्नंत्या । गजें निक्षिप्य तायिनी ॥ ३० ॥ छौ नरौ भूर्दधौ कुदौ । मृतेऽपि ब्रह्मणि प्रिये ॥ लविता च प्रियकस्य । स्त्रीवृत्तं वेत्ति कोऽथवा ॥ ३१॥ प्रिये ब्रह्मणोऽभूतां । चुलन्येकापरा च भूः ॥ हंति वपुत्रमप्याद्या । सपत्न्यप्यपरावति ॥ ३२ ॥ सहास्यमिति जस्पती । तो निर्गत्य सुरंगया ॥ जागरूकं पुरोऽमात्यं । योगीं मिव नेमतुः ॥ ३३ ॥ पूर्व सजीकृतौ तेन । वरावं ।।
For Private and Personal Use Only

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209