Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.
वता
|| नृशमुपदिश्यते? यावता स्वहितकामो जंतुः स्वयमेव तत्र प्रवर्त्यतीत्याह
॥ मूलम् ॥–श्हलोयपरलोयदुहेसु । पारंसु सयं समुऊमर ॥ सुहहेउम्मि उ धम्मे । वुत्तोधि जिन मूढमई ॥ ३० ॥ व्याख्या- स्पष्टा, नवरमुनोऽपि पौनःपुन्येन शिक्षि३३२ तोऽप्यथ कदाचिष्ठ्यग्रताहेतुनिः सम्यक्सत्कृत्येषु न यतेत तथापि परिणामतोऽप्रमत्त एव नूयात्. तथाहि-महारंजवतोऽप्यपपापानुसंगादित्येतदेवाह
॥ मूलम् ॥-मा मे कोवि खणो । निद्दाविकहाविणोयमाईहिं ॥ जाउ मुहा श्य बुद्धी । न जस्स नणु तस्स कह सिद्धी ॥ ३५ ॥ व्याख्या-मा इति निषेधे, ममैकोऽपि दणः कालांशो निद्राविकथा विनोदादिनिर्मधा धर्मक्रियारहितत्वेन निष्फलोऽयासीत् , तत्र निशा प्रमीला, विकथा राजकथाद्या, विनोदा गीतनाट्यानि, युझादयश्चित्ताक्षेपहेतवः, आदि. शब्दाद्विषयकवायादयः, एतैराक्षिप्तस्य ममैकोऽपि क्षणो मारम निष्फलोनूदित्येवंरूपा बुद्धि चिंता यस्य प्रतिक्षणं नोक्षप्तति, नन्वियाक्षेपे, तस्य सर्वथा प्रमाद विवशत्य कयं केन प्रका. रेण तिविति? न जवतीत्यर्थः. अप्रमत्ताध्यवसायनि धनस्वात्तस्याः. अथ यः सामग्री
For Private and Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209