Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 2
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala

View full book text
Previous | Next

Page 430
________________ कुंथुः पिपीलिका कुम्भी वृश्चिकश्चेन्द्रगोपकः । घुणमत्कुणपूकाद्यास्त्रोन्द्रियाः सन्ति जन्तवः || २|५४१। त० सा० 'अथोत्पादः क्व तेषामिति ? अत्रोच्यते प्रथमायामसंज्ञिन उत्पद्यते, प्रथमाद्वित्तीययोः सरीसृपाः, तिसृषु पक्षिणः, चतसृषूरगाः, पञ्चसु सिंहाः, षट्सु स्त्रियः, सप्तसु मत्स्य- मनुष्याः । न च देवा नारका वा नरकेषु उत्पद्यन्ते ।' - तत्त्वार्थवार्तिक, भारतीय ज्ञानपीठ संस्करण, पृष्ठ- १६८ धर्मामसंज्ञिनो यान्ति वंशान्ताश्च मेघान्ताश्च विहङ्गाश्च अञ्जनान्ताश्च तामरियां च सिहास्तु मेवारान्तास्तु नरा मत्स्याश्च गच्छन्ति माघवीं ताश्च आद्यभावान्न अन्ताभावः आद्यभावादन्ताभाव इति चेत्, न दृष्टत्वादन्त्यबीजवत् भावस्य अकस्मादिति प्रसज्येत -- तत्त्वार्थवार्तिक, ज्ञानपीठ संस्करण पृ० ६४१ —- कर्मबन्धनसन्ततेः । दृष्टत्वादन्त्यबीजवत् || सरीसृपाः । भोगिनः ॥ चेत्, अकस्माच्च न बन्धः बन्धोपपत्तिस्तत्र म गौरवाभावाच || या तथातिगौरवाभावास वृन्तसम्बन्धविच्छेदो पुनबन्धप्रसंगो जानतः पश्यतश्च कारुण्यादिति चेत्, न, सर्वास्रवपरिक्षयात् - तत्त्वार्थवार्तिक, भारतीय ज्ञानपीठ संस्करण, पृ० ६४३ जानतः पश्यतश्चोर्ध्वं जगत्कारुण्यतः पुनः । तस्य बन्धप्रसङ्गो सर्वास्त्रवपरिक्षयात् ॥ - तत्त्वार्थसार | २११४६ योषितः 1 पापिनः ।। -- तत्त्वार्थसार । २११४७ ४१२ : तीर्थंकर महावीर और उनको आचार्य-परम्परा - तत्त्वार्थसार | ८|६ पातोऽस्य पतत्यानफलं अनिर्मोक्षप्रसङ्गः । -- तत्त्वार्थवार्तिक पृ० ६४३ - तत्त्वार्थसार | ८९ स्यादनिर्मोक्षप्रसङ्गतः । स्यान्मुक्तिप्राप्तेरनन्तरम् ॥ - तत्त्वार्थसार ८१० -तत्त्वार्थवार्तिक पृ०-६४३ प्रसज्जते । गुरु ।। - तत्त्वार्थसार | ८|१२ ।

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471