________________
कुंथुः पिपीलिका कुम्भी वृश्चिकश्चेन्द्रगोपकः । घुणमत्कुणपूकाद्यास्त्रोन्द्रियाः
सन्ति जन्तवः || २|५४१। त० सा० 'अथोत्पादः क्व तेषामिति ? अत्रोच्यते प्रथमायामसंज्ञिन उत्पद्यते, प्रथमाद्वित्तीययोः सरीसृपाः, तिसृषु पक्षिणः, चतसृषूरगाः, पञ्चसु सिंहाः, षट्सु स्त्रियः, सप्तसु मत्स्य- मनुष्याः । न च देवा नारका वा नरकेषु उत्पद्यन्ते ।' - तत्त्वार्थवार्तिक, भारतीय ज्ञानपीठ संस्करण, पृष्ठ- १६८
धर्मामसंज्ञिनो यान्ति वंशान्ताश्च मेघान्ताश्च विहङ्गाश्च अञ्जनान्ताश्च
तामरियां च सिहास्तु मेवारान्तास्तु नरा मत्स्याश्च गच्छन्ति माघवीं ताश्च
आद्यभावान्न अन्ताभावः
आद्यभावादन्ताभाव इति चेत्, न दृष्टत्वादन्त्यबीजवत्
भावस्य
अकस्मादिति
प्रसज्येत
-- तत्त्वार्थवार्तिक, ज्ञानपीठ संस्करण पृ० ६४१
—-
कर्मबन्धनसन्ततेः । दृष्टत्वादन्त्यबीजवत् ||
सरीसृपाः । भोगिनः ॥
चेत्,
अकस्माच्च न बन्धः बन्धोपपत्तिस्तत्र
म
गौरवाभावाच || या तथातिगौरवाभावास
वृन्तसम्बन्धविच्छेदो
पुनबन्धप्रसंगो जानतः पश्यतश्च कारुण्यादिति चेत्, न, सर्वास्रवपरिक्षयात् - तत्त्वार्थवार्तिक, भारतीय ज्ञानपीठ संस्करण, पृ० ६४३ जानतः पश्यतश्चोर्ध्वं जगत्कारुण्यतः पुनः । तस्य बन्धप्रसङ्गो
सर्वास्त्रवपरिक्षयात् ॥
- तत्त्वार्थसार | २११४६
योषितः 1 पापिनः ।।
-- तत्त्वार्थसार । २११४७
४१२ : तीर्थंकर महावीर और उनको आचार्य-परम्परा
- तत्त्वार्थसार | ८|६
पातोऽस्य
पतत्यानफलं
अनिर्मोक्षप्रसङ्गः । -- तत्त्वार्थवार्तिक पृ० ६४३
- तत्त्वार्थसार | ८९
स्यादनिर्मोक्षप्रसङ्गतः । स्यान्मुक्तिप्राप्तेरनन्तरम् ॥
- तत्त्वार्थसार ८१० -तत्त्वार्थवार्तिक पृ०-६४३ प्रसज्जते ।
गुरु ।। - तत्त्वार्थसार | ८|१२
।