Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 09 10
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
९।१ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ ३५ * सूत्रार्थ - चारित्र पाँच प्रकार का होता है- १. सामायिक चारित्र २. छोदोपस्थाप्य चारित्र ३. परिहार विशुद्धि चारित्र ४. सूक्ष्मसंपराय चारित्र ५. यथाख्यात चारित्र ।
* विवेचनामृतम् * जागतिक प्रपन्च के कारणस्वरूप कर्मबन्धों को रोकने के लिए, तथा आत्मस्परूप की प्राप्ति के लिए जो सम्यग्ज्ञानपूर्वक प्रवृत्ति की जाती है- उसे चारित्र कहते हैं।
इनके निर्देश-स्वामित्व आदि का विशद वर्णन आगे किया जाएगा। चारित्र के पाँच प्रकार बताए गए हैं -
१. सामायिक चारित्र २. छेदोपस्थाप्य चारित्र ३. परिहारविशुद्धि चारित्र ४. सुक्ष्म संपराय चारित्र ५. यथाख्यात चारित्र।
साम्प्रतं चारित्रनिरूणानन्तरं तपो वर्णयति। पूर्व तावत् संवरकारणेषु तपस: परिगणितत्वात् बाह्यतप: स्वरूपम्। 卐 सूत्रम् - अनशनावमौदयवृत्ति परिसंख्यानरसपरित्याग-विविक्त-शय्यासन
कायक्लेशा बाह्यं तपः ॥१६॥
सुबोधिका टीका जैन मान्यतानु सारेण षड्विधं बाह्यं तपः। तच्चेत्थम्-अनशनम्,अवमौदार्यम् वृत्तिपरि संख्यानाम् रसपरित्यागः, विविक्तशय्यासनम्, काया क्लेशस्वरूपमित्यभिप्रायेणाह अशनेति।
यास्मिन् तपसि बाह्य क्रियायाः प्राधान्यं बाह्यद्रव्यापेक्षासहितत्वाद अन्यैरपि विलोक्यते तच्च बाह्यं तपः। एतद् बाह्यतप: यद्यपि स्थूलापेक्षि तथापि आभ्यन्तरतप: पुष्णाति। अतो जेगीयतेऽस्य माहात्म्यम्।
१. अनशनम् - विशिष्टावधिपर्यन्तमथवा यावजीवं सर्वाहारपरित्यागः। अत्र प्रथमेत्वरिक: द्वितीयश्च यावत्कत्थिकोऽस्ति।
२. अमौदार्यम् - ऊनोदरीति यावत्। यावती क्षुधा ततोऽल्प भोजनम (आहारः)। ३. वृत्तिपरिसंख्यानम् - विविधेपदार्थानाम् लालसा परित्यागः। ४. रसपरित्यागः - दुग्ध-दधि-घृत-मद्य-मधु नवनीतादि विकारवर्धक रसानां परित्यागः। ५. विविक्ताशय्यासनं - बाधारहितमेकास्मिन् स्थान वास:। .