Book Title: Tarksangrah Vyakhya Nyay Bodhini Author(s): Publisher: View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रव्यत्त्वंसिर्छ। नचलतव्येष्वंतर्भावात कुनोदशमदव्यत्वमिति वाच्यं॥आकाशादिपचनीरूपत्वा तवायोश्चनीस्मत्तान्ननेषतविः॥तमसोनिर्गधत्वान्नपृथिव्यामंतर्भावः॥ जलतेजसोःशीतोष ष्णस्पर्शविरहान्नतयोरेतर्भावः। तस्मात्तमसोदशमद्रव्यत्वंसिमिनिचेन्न॥तेजोभावेनैवोपप तौअतिरिक्तकल्पनायांमानाभावात्॥नचविनिगमनाविरहातेजससवतमोऽभावस्वरूपतास्त्वि तिवाच्या तेजसो भावस्वरूपत्वेसर्वानुभूतोष्णस्पर्शाश्रयद्रव्यांतरकल्पनेगौरवात उष्णस्पर्श पगुणाश्रयतयानेजसोव्यत्वेसिडूंतमसिरूपम नीतिस्तुभ्रांतिरेवादी पापसरणक्रियायार वनत्रभानातागंधवतीतिगंधवत्वपृथिव्यालसणं॥ लक्ष्यापृथिवी // पृथिवीलक्ष्यतावच्छे दयस्पर्मावच्छिन्नलक्ष्यसधर्मोलस्यतावच्छेदकः॥योधर्मीयस्यामवच्छेदकः नविच्छिन्ना लक्ष्यता नयाचलस्यनावच्छेदकंपृथिवीत्वचेल्लस्यतापृथिवीलावच्छिन्ना // एवेशीतस्पर्शादिर लक्षणेषुजलादीनालक्ष्यताजलत्वारीनालक्ष्यतावच्छेदकत्वबोध्यं // एवं पृथिव्यादित्रिकंनिध्य For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42