Book Title: Tarksangrah Vyakhya Nyay Bodhini Author(s): Publisher: View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir न्या-बो॥श्रीगणेशायनमः॥श्रीगोपीजनवल्लभायनमः॥अरिवलागमसंचारिश्रीकृष्णारज्यं परमहःगध्या 1 वागोवर्धनसाधीस्तनतेन्यायबोधिनी ॥१॥चिकीर्षितस्यग्रंथस्यनिर्विघ्नपरिसमाप्त्यर्थइष्टदेवता, नमस्कारात्मकंमंगलंशिष्यशिक्षार्थयथादौ निवभाति॥निधायेति॥अथपदार्यान्विभजतेपद व्येनि तत्रसप्तग्रहणंपदार्थत्वेद्रव्यादिसप्तान्यतमत्वव्याप्यमितिव्याप्तिलाभाय॥ननशक्तिपदा र्थस्यअष्टमस्यसत्वातकासनैवेति। तथाहिन्हिसंयुक्तधनादौसत्यपिमणिसंयोगदाहोनजागा ति। तच्छून्येनतुजन्यते॥अतोमणिसमवधानेशक्तिनश्यति॥मण्यभावदशायांदाहानकूलाश तिरुत्पद्यतेतिकल्प्यते। तस्माच्छत्तिरतिरिक्तपदार्थ तिचेनामणे प्रतिबंधकलेनमण्यभोवस्या कारणत्वेनैवनिवेहिमणिसमवधानासमवधानाभ्योअनैतशक्तितत्तध्वंसनत्तत्यागभावकल्सनायाः अन्याय्यत्वात्। तस्मात्सप्पैवेतिसिगद्रव्याणिविभजते पृथिवीतिनन्धकारस्यदशमद्रव्य राम स्यसत्वातकथनवैवेति। तथाहि ॥नीलंतमश्चलतीनिमतीतेनलिस्माश्रयत्वेनकियाश्रयत्वेनच ? For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 42