Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावप्रतियोगित्वं ॥असंभवस्त॥लस्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वं ॥भाकाशंल सायति // शब्दराणकमिति ॥५॥गुणपदमाकाशेशब्दसवविशेषगुणतिद्योतनाय॥नत्वति | व्याप्तिवारणायासमवायेनशब्दवत्वमात्रस्यसम्यक्त्वात् // तच्चैकमिति॥ भनेकवेमानाभा वादितिभावः॥विभ्विति // सर्वमूतद्रव्यसंयोगित्वं विभुत्वं ।।मूर्तवंचक्रियावत्वं पृथिव्यसेन वायुमनांसिमूर्तानि॥ पृथिव्यप्तेजोवावाकाशादिपंचभूतपदेवाच्यंभूनत्त्वं नामबहिरदिया। ग्राह्यविशेषगुणवत्वं कालं लक्षयति ॥अतीतेति ॥६॥व्यवहारहेतुत्वस्यलक्षणत्वेव्यवहारहे। तुभूतघरादावतिव्याप्तिस्तहारणाय अतीतेतिविशेषणोपादान।दिशोलक्षणमाहामाच्यति। उदयाचलसन्निहितायासादिक्याची॥मेरोः संनिहितायादिक्साउदीची मेरोय॑व हिनायादि कसाभवाची आत्मानं निरूपयति सानाधिकरणमिति अधिकरणपदंसमवायेनज्ञानाश्रयत्वला भार्थ॥९॥ मनोनिरूपयति ।सुरवादीति उपलब्धिनमिसाक्षात्कारः॥तथाच सुखदुःरवादिसा|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42