Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो गतरूपस्य॥सामान्यलक्षणंतुसमवायसंबधावच्छिन्नकार्यतानिरूपितायासमवायस्वसमवा यिसमवेतत्वान्यतरसंबंधावच्छिनाकारणतानदाश्रयत्वं ॥द्रव्यासमवायिकारणीभूतावयवस बंधेतुसमवायसंबंधावच्छिनघटत्वावच्छिन्नकार्यतानिरूपितसमवायसंबंधावच्छिन्नाकपाल हयसयोगत्वावच्छिन्नाकारणताकपालयसंयोगवर्नतेएवंआद्यपतनक्रियायांआद्यस्यंदन। क्रियायांचगुरुत्वद्रवत्तेअसमवायिकारणेभवतः आद्यपतनक्रियांप्रतिआद्यस्यंदनक्रियापति चनयोःसमवायसंबंधेनैवकारणत्वात् अवयविगुणभूतपरपररूपादौत्ववयवगुणभूतकपा लतंतुरूपादे स्वपदग्राह्यकपालतंतुरूपादिसमवायिकपालतंवादिसमबैतत्वसंबंधेनैवका रणत्वात्तत्संबंधावच्छिन्नकारणताश्रयत्वे अवयवगुणभूतकपालरूपतंतुरूपादीवन्त इतिल |क्षणसंगतिः॥निमित्तकारणलसयनितदुभयभिन्नमिति समवायिकारण भिन्नत्वेसति अस|| राम मवायिकारणभिन्नत्वेसतिकारणत्वं निमित्तकारणस्यलक्षणमित्यर्थः॥करणलसणमुपसंहर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42