Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir कत्वपरतयाधूमाभावेवन्त्यभावव्यापकत्वलभ्यतावन्यभावेधूमाभावव्यापकत्वलभ्यतेवन्यभावनिष्ठव्या प्यत्वंचस्वाश्रयवन्त्यभावव्यापकीभूताभावप्रतियोगित्सेबंधनधूमनिष्टनयागृहानति व्यतिरेकल्याति मत्वेनान्वयव्याप्तिमत्वेनचान्नयव्यतिरेकित्वेनचगीयतेव्यतिरेकपरामर्शाकारश्चान्यभावव्यापकीभू ताभावप्रतियोगिधूमवानिति केवलान्नायिनोलक्षणमाह॥ अन्वयेतिव्यतिरेकच्यातिशून्य। बेसत्यन्वयव्याप्तिमेवं केवलान्वयित्वं॥अथवाकेवलान्वयिसाध्यकत्वंतताएतच्चलक्षणहेतों य॑तिरेकित्वेऽपिसंगच्छते। साध्यस्यकेवलान्वयित्वादेशान्न यव्याप्नेरभावादन्वयमात्र पाप्तिक केवलान्चपीतिमूलोक्तलक्षणमुपपन्न।अत्यंताभावाप्रतियोगित्वेकेवलान्वयित्न चैवमा काशाभावेसंयोगाभावेचाव्याप्तिरितिवाच्यंास्वविरोधिरनिमदत्पत्याभावाप्रतियोगित्वस्यै वतदर्थत्वात् / तथाचत योरेकजातीयसंबंधेनसर्वत्रविद्यमानत्वान्नाव्याप्तिः॥केवलव्यतिरे किणोलक्षणमाहव्यतिरेकेति॥ निश्चितान्वयल्यातिशून्यत्वेसतिन्यतिरेकन्याप्तिमत्वं केवलव्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42