Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वो रतवाक्यार्थज्ञानेशाब्दबोधःफलंग निर्नामशक्तिलक्षणान्यनररूपाशक्तिर्नामघाट्पिदजन्यबोधविषयल 16 पकारकेश्वरसंकेतःगईश्वरसेकेनोनामईश्वरेच्छागसेवशक्तिरित्यर्थः।शक्तिनिरूपकत्वमेवपदेशक्त विषय सासंबंधेनशक्त्याश्रयत्वमर्थेशक्यत्वं शक्यसेवेधोलक्षणासाहिविधा।मौणीशुद्धाचेति गोणीनामसारश्यनि शिष्टलक्षणा यथासिंहोमाणवकइत्यादी। सिंहपदस्पसिंड्सादृश्यविशिष्टलक्षणाशुद्धाविविधाजहल्लसणाअजी हल्लपणाजहट्जहलक्षणाचेति।लक्ष्येतावच्छेदे करूपेणलस्यमात्रबोधप्रयोजिकालसणा जहलक्षणा॥य थागंगापांघोषइत्यत्रगंगापदशक्यप्रवाहसंबंधस्यतीरेसत्तात्तादशशक्यसंबंधरूपलक्षणाज्ञा नाहंगापदात्तीरोपस्छितिः॥लस्यतावच्छेदकरूपेणलस्यशक्योभयबोधप्रयोजिकालक्षणाअ|| जहल्लसणा।यथाकाकेभ्योदधिरस्पना मित्यत्रकाकपदस्यदध्युपधान केलक्षणा लक्ष्यनावच्छे| दकंदध्यपघातकलं तेनरूपेणदध्युपधान कानांसर्वेषांका कबिडालकुक्कदादीनांशकालस्याणाबो राम धात्॥शक्यतावच्छेदकपरित्यागेनव्यक्तिमात्रबोधप्रयोजिकाजहदहलसणापथातत्त्वमसी || 16 For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42