Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निसर्पद्वेषस्यसर्पजन्यदुःखद्वेषजन्यत्वादन्यद्वेषाजन्यदेविषस्वरूपलक्षणस्यसपत्निाग्निच्या प्तिः॥फलेच्छाउपायेच्छापतिकारणमतः फलेच्छावशापामेच्छाभवत्येवंफलहषादुपापरेषः / / / धर्माधर्मनिरूपयति / विहितेत्यादिना // वेदविहितेत्यर्थः॥ निषिद्धेनिग वेदनिषिदेत्यर्थः।भावनां लक्षपनि ।अनुभवेनि अनुभवजन्यलेसनिस्मृतिहेतुत्वंभावनायालक्षणं॥अत्रानुभक्जन्यः त्वेसतीतिविशेषणानुपादानेआत्ममनःसंयोगेतिव्याप्तिरात्ममनःसंयोगस्यज्ञानमात्रंपस्यम मनायिकारणत्वेनस्मृतिप्रत्यपिकारणत्वादतस्तदुपादानं आत्ममनःसंयोगस्यानुभवजन्यत्वामा वान्नातिव्याप्तिानावन्मात्रेकृतेःनुभवध्वंसेतिव्याप्तिः॥ध्वंसंपतिपतियोगिनः कारगत्वेनानुभवध सस्पाप्यनुभवजन्यत्सादतःस्मृतिहेतुत्तोपासनाखनुभवध्वंसेस्मृतिहेतुत्वाभावालाविव्याप्ति नन्वत्र विशिष्टबुद्धिप्रतिविशेषणज्ञानस्यकारणतासकलतांत्रिकमतसिद्धा॥ यथारेडविशिष्ट बुद्धिप्रतिदंडज्ञानं कारणदंडविशिष्टबुद्धिनामदेडमकारकताना नयाचदंडपकारकवुद्धित्वावर For Private and Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42