Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रसर्वतत्वकिंचिज्ञवपरित्यागेनव्यक्तिमात्रबोधनातूजहदजङ्गलक्षणाचंच लक्षणाजीव ब्रह्मणोरैक्यंवदतां वेदांतिना सिद्धांतरीत्या॥आकांसेति॥अव्यवहितोत्तरत्वादिसंबंधेनयत्सद प्रकारकज्ञानव्यतिरेकप्रयुक्तोहियाहशशाब्दबोधाभावस्तादशशाब्दबोधेतत्पदेतत्पद्वत्वमाकां क्षा॥यथाघरमित्यादिस्थ लेव्यहि तोत्तरत्वा दिसंबंधेनाम्पदंघटपदवदित्याकारकाम्पदविशे ष्यकघरपदप्रकारकज्ञानसत्त्वेघटीयकर्मत्वमितिबोधोजायते अम्घटइति विपरीतोच्चारणेनता दशज्ञानाभावात्तादृशशाब्दबोधोनजायते नस्तारशाकांक्षाज्ञानेशाब्दबोधेकारण अर्थाबाध इति।बाधाभावोयोग्यतेत्यर्थः॥अग्निनासिंचतीत्यत्रसेककरणत्वस्यजलधर्मस्यवन्हीबापनि वयसत्वान्ननाशवाक्याच्छाब्दबोधः॥सन्निधिंनिरूपयति॥असहोच्चरितानी नि॥असहोच्च हरितानिविलंबोच्चरितानि॥वैदिकमितिवेदवाक्यमित्यर्थः।इदमपलक्षणं॥ वेदमूलकस्मृत्या दीन्यपि ग्राह्याणि लौकिकेति॥ वेदवाक्यभिन्नमित्यर्थः॥ ॥तिशब्दपरिच्छेद समाप्तः॥ // For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42