Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिसाध्यानमितिपनिबंधःफलंगवाधिनसाध्यकत्वाहाधिनहेतुरित्युच्यते। इत्यनुमानपरिच्छेद-स माप्तः॥ ॥उपमा लक्षयति। उपमितिकरणमिति॥उपभितिलक्षयति // संज्ञासंतीति।संज्ञानाम पदंासेज्ञीअर्थः। तयोःसंबंधःशक्तिः॥तथाचपदपदार्थसंबंधज्ञानमुपमितिरित्यर्थः। उपमान नामातिदेशवाक्यार्थज्ञानं अतिदेशवाक्यार्थस्मरणंव्यापारः॥उपमितिःफलं॥गोसदृशोगवयपद वाच्यइत्या कारकवाक्याडोसारश्यावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारकयज्ञानंजाय तितदेवकरण॥ ॥रत्युपमानपरिच्छेदःसमाप्तः॥ शब्दलमयति॥भातेति॥आप्तोचरितत्वेसति वाक्यत्वंलसणं॥प्रमाणशब्दवेलस्यतावच्छेदकं वाक्यत्वमात्रोक्तावनाप्तोच्चरितवाक्येतिव्या प्तिरतआप्तोच्चरितत्वनिवेशः तावन्मात्रोतोजवगडदशादावति व्याप्तिरतोवाक्यत्वं / आप्तत्त्वं चप्रपोगहेतुभूतयथार्थज्ञानवत्वं॥तथाचप्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यव सन्नार्थः // वस्ततस्तपदज्ञाने करणं॥त्तिज्ञानसहरूतपदज्ञानजव्यपदार्थोपस्छि तिापा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42